SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. ३ पौरस्त्यरुचकनिवासिनीनामवसरवर्णनम् . ५९३ दीविया हस्थगयाओ आगायमाणोभो परिगायमाणोओ चिट्ठति त्ति' तथैव यावत् न भेतव्यम् युष्माभिः असंभाव्यमानेऽस्मिन्नेकान्तस्थाने विसदृशजातीया इमाः किमथ -समुपस्थिताः इति शङ्काकुलं चेतो न कार्यम् इति कृत्वा तीर्थङ्करमातरं प्रति इत्युक्खा विदिगागतत्वाद् भगवतः तीर्थङ्करस्य तीर्थङ्करमातुश्च चतसृषु विदिक्षु दीपिकाहस्तगताः स्थापितहस्तदीपिका सत्यः आगायन्त्यः-आ ईपत्स्वरेण गायन्त्यः प्रारम्भकाले अल्पखरेणैव गायमानत्वात् परिगायन्त्यः तारस्वरेण गायन्त्यः तिष्ठन्ति ताः चतस्रो विदिक्कुमारी महत्तरिका इति । तथैव यावत्-अत्र यावत्पदात् त्रिः कृत्वा भादक्षिणप्रदक्षिणं कृत्वा करतलपरिगृहीतं दशनखं शिरसावर्त मस्तकेऽञ्जलिं कृत्वा भगवन्तं तीर्थंकरं तीर्थङ्करमातरं च वन्दते, नमस्यति वन्दित्वा नमस्यिता च इति ग्राघम् ।। अथ मध्यरुचकवासिनीनां समागमः 'तेणं कालेणं' इत्यादि । 'तेणं कालेणं तेणं समएणं मज्झिमरुयगवत्थबाओ चत्तारि दिसाकुमारीमहत्तरियाओ सएहि सएहि कूडेहिं तहेव प्रकार की आशंका से आकुलित चित्तयुक्त नहीं होना चाहिये इस प्रकार कहकर वे चारों विदिशाओं से आने के कारण भगवान् तीर्थंकर और तीर्थकर माता की चारों विदिशाओं में खड़ी हो गई इनके सबके हाथों में दीपक थे वहां खडी होकर वे सब की सब पहिले तो धीमे स्वर से और बाद में जोर जोर से जन्मो'त्सव के माङ्गलिक गीत गाने लगीं यहां यावत्पद से 'त्रिः कृत्वः आदक्षिणप्रद. क्षिणं कृत्वा करतलपरिग्रहीतं दशनखं शिरसावतै मस्तके अंजलिं कृत्वा भगवन्तं तीर्थकर तीर्थङ्कर मातरं च वन्दन्ते नमस्यन्ति बन्दित्वा नमस्थित्वा च' इस पाठका ग्रहण हुआ है। __ 'तेणं कालेणं तेणं समएणं' उस कालमें और उस समय में 'मज्झिमरुयगवस्थव्वाओ चत्तारि 'दिसाकुमारीमहत्तरियाओ सएहिं २ कूडेहिं तहेव जाव विहरंति' मध्यम रुचक कूटकी निवासिनी चार दिशाकुमारी महत्तरिकाएं अपने એકાન્ત સ્થાનમાં વિસદશ જાતિની આ અહીં શા માટે આવી છે ? આ પ્રકારની આ શંકાથી આકલિત ચિત્તયુક્ત થવું ન જોઈએ. આ પ્રમાણે કહીને તેઓ ચારે વિદિશાઓથી આવી હતી તેથી ભગવાન તીર્થકર અને તીર્થકર માતાની ચારે વિદિશાઓમાં ઊભી થઈ ગઈ. તે સર્વના હાથમાં દીપક હતા. ત્યાં ઊભી થઈને તેઓ પહેલાં ધીમા સ્વરે અને ત્યાર બાદ જોર-જોરથી જોત્સવના માંગલિક ગીતે ગાવા લાગી. અહીં યાવત્ પદથી 'त्रिः कृत्वः आदक्षिणप्रदक्षिणं कृत्वा करतलपरिगहीतं दशनखं शिरसावत मस्तके अंजलिं कृत्वा भगवन्तं तीर्थकर तोर्थकमातरं च वन्दन्ते नमस्यन्ति वान्दित्वा नमास्यित्वा च' ५४ BY ४रायेछे. 'तेणं कालेणं देणं समएण' ते आणे भरते समये 'मज्झिमरुयगवत्थव्वाओ चत्तारि दिसाकुमारी महत्तरियाओ सरहिं २ कूडेहिं तहेव जाव विहरंति' मध्यम य४ टूटना निवाસિની ચાર દિશાકુમારી મહેરિકાએ પિત–પિતાના ફૂટેમાં જે પ્રમાણે પ્રથમ સૂત્રમાં ज० ७५
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy