SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. २ ऊर्चलोकवासिनीनामवसरवर्णनम् ५७५ सिञ्चेत्, एवमेव अमुना प्रकारेणैव एता अपि ऊर्श्वलोकवास्तव्या अष्टौ दिक्कुमारी महत्तरिकाः अभ्रवादलकान् मेघान् विकुऱ्या पतणतणायन्ति अत्यन्तं गर्जन्तीत्यर्थः, गर्जित्वा क्षिप्रमेव 'पविजायंति' प्रकर्षेण विद्युतं कुर्वन्ति, कृत्वा भगवतस्तीर्थङ्करस्य जन्मभवनस्य सर्वतः समन्तात् योजनपरिमण्डलम् अत्र नैरन्तर्ये द्वितीया, निरन्तरं योजनपरिमण्डलक्षेत्र इत्यर्थः, "णिच्चोअगं नाइमट्टियं नात्युदकं नातिमृत्तिकं यथा स्यात् तथा-प्रकर्षेण यावता रेणव: स्थगिता भवन्ति तावन्मात्रेग उत्कर्षेणेतिभावः, तथा प्रविरलप्रस्पृष्टम् प्रविरलानि सान्तराणि घनभावे कर्दमसंभवात् प्रस्पृष्टानि प्रकर्पयुक्त नि स्पर्शनानि मन्दस्पर्शनसम्भवे रेणुस्थगनासंभवात् यस्मिन् वर्षे तत्तथाभूतम्, अतएव रजोरेणु विनाशनम्-रजसा श्लक्ष्णरेणुपुद्गलानां रेणुनाश्च स्थूलतम तत् पुद्गलानां विनाशनं विनाशकम्, दिव्यम्-अतिमनोहरं सुरभिगन्धोदकवर्ष वर्षन्ति वर्षिया च तं निहयरयं णहरयं भट्टरयं पसंतरयं उवसंतरयं करेंति' तत् योजनपरिमण्डलं क्षेत्र निहतरजः कुर्वन्तीति योगः, निहतं भूय उत्थानाभावेन मन्दीकृतं रजो यत्र वर्षे तत्तथाभूतम्, तथा भ्रष्टरजः भ्रष्टं वातोद्धृततया योजनमात्रात् दूरतः क्षिप्त रजो यत्र तत्तथाभूतम् अतएव प्रशान्तरजः-प्रशान्तं सर्वथाऽविधमानमिव रजो यत्र तत्तथाभूतम्, अस्यैव आत्यन्तिकताख्यापनार्थमाह-उपशान्तरजः उपशान्तं रजो यत्र तत्तथाभूतम् 'करित्ता' कृत्वा 'खिप्पामेन पज्जुत्रसमंति' क्षिप्रमेव शीघ्रातिशीघ्रामेव प्रत्युपशाम्यन्ति गन्धोदकवर्षगान्निवर्तन्ते इत्यर्थः। को लेकर राजाङ्गण को, यावत् उद्यान को सब ओर से अच्छी तरह से सींचता है उसी तरह से इन्हों ने-उर्वलोकवास्तव्य आठ दिक्कुमारिकाओं ने भी अभ्र में वार्दलिकों की विकुर्वणा करके पहिले तो जोर जोर से गर्जना की और फिर विजलियों को चमकाया बाद में भगवान् तीर्थकर के जन्म भवन की चारों ओर की १-१-योजन परिमित भूमि में इस तरह से वर्षा की कि जिस से यहां की धूलि जम जावे-पुन: उसका उत्थान होने न पावे या वह यहां से उडकर दूसरी जगह चली जावे, यहां वह रहने न पावे जिससे देखनेवालो को ऐसा प्रतीत हो कि मानों यह धूलि है ही नहीं इस प्रकार से छोटी वूदों के रूप में वे वहां बरसी-'करित्ता खिप्पामेव पच्चुवसमंति' बरस कर फिर वे शीघ्र ही ચોમેરથી સારી રીતે અલિસિંચિત કરે છે, તે પ્રમાણે જ તેમણે–ઉર્વક વાસ્તય આઠ દિક્યુમારિકાઓએ—પણ આકાશમાં વાઈલિકાઓની વિમુર્વણા કરીને પહેલાં તે જોર-જોરથી ગર્જના કરી અને પછી વિદ્યુત ચમકાવડાવી. ત્યાર બાદ ભગવાન તીર્થકરના જન્મ ભવનની ચેમેરા એક-એક જન પરિમિત ભૂમિમાં આ પ્રમાણે વર્ષાકરી કે જેથી ત્યાંની માટી જામી જાય ફરીથી તે માટીનું ઉત્થાન થાય નહિ. અથવા તે માટી ત્યાંથી ઉડીને બીજા સ્થાને જતી રહે નહિ. અથવા તે માટો ત્યાં હોય જ નહિ, જેથી જોનારાઓને આ પ્રમાણે પ્રતીતિ થાય કે જાણે માટી છે જ નહિ, આ પ્રમાણે નાના બૂના રૂપમાં અથવા જેનાથી
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy