SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ ५७४ जम्बूद्वीपप्रशक्तिसूत्र वि उट्ठलोगवत्थव्याश्रो अट्ट दिसाकुमारी महत्तरियाओ अभवदलए विउम्बित्ता खिप्पामेव पतणवणायंति, पतणतणाइत्ता खिप्पामेव पविजआयंति विजआइना भगवओ तित्थगरस्स जम्मणभवणस्स सव्वी समंता जोयणपरिमंडलं णिच्चोयगं नाइमट्टियं पविरलपफुसिय रयरेणुविणासणं दिव्यं सुरभिगंधोदयवासं वासंति' इतिग्राह्यम्, स यथानामकः कर्मकरदारक: स्यात् तरुणो, बलवान्, युगवान्, गुवा, अल्पातङ्कः, स्थिराग्रहस्तः, दृढपाणिपादः, पृष्ठान्तरोरुपरिणतः, घननिचितवृत्तवलितस्कन्धः चर्मेष्टकटुषणाष्टिकसमाहतनिचितगात्रा, उररयबलसमन्वागतः, तलयमलयुगलपरिघबाहुः, लखनप्लवनजवनप्रमर्दनसमर्थः, छेकः, दक्षः, प्रष्ठः, कुशलः, मेधावी निपुणशिल्पोपगतः, एतेपां व्याख्यालम् अव्यहितपूर्वसूत्रे द्रष्टव्यम्, एकं महान्तं दकवारकं वा मृत्तिकामयजलभाजनविशेपम्, दककुम्भकं वा जलघटम् दकस्थालकं वा कांस्यादिमयं जलपात्रम्, दककलशं वा, जलश्रृंगारं वा 'झारी' इति भाषा प्रसिद्धम्, गृहीत्वा राजाङ्गणं वा राजप्राङ्गणम्, यावदुधानं वा समन्तात् सर्वतो भावेन आवर्षेत् कलसं वा, दभिंगारं वा गहाय रायंगणंचा जाव समंता आवरिसिज्जा एवमेव ताओ वि उड्लोगवत्थव्वाओ अट्ट दिसाकुमारी महतरियाओ अभवद्दलए विउवित्ता खिप्पामेव पतणतणायंनि, पतणतणाइत्ता खिप्पामेव पविजयायंति, विजआइत्ता भगवो तित्थगस्स जम्मणभवणस्स सन्चो समंता जोयणपरिमंडलं णिच्चोयगं नाइमहिथं पविग्लयात्रियं रयरेणुविणासणं दिव्वं सुरहिगंधो. दयवासं वासंति' इस पाठका ग्रहण हुआ है इन पदों में से 'से जहाणामए कम्मार दारए' इस पद से लेकर 'णिउणसिप्पोवगए' इस पद तक के पदों की व्याख्या प्रथम सूत्र में की जा चुकी है अब इसके आगे के पदों की व्याख्या इस प्रकार से है-इन पूर्वोक्त विशेषणों वाला वह कर्मकर दारक एक बहुत बडे भारी पानी से भरे हुए मिट्टी के कलश को, अथवा पानी के कुम्भ को, या पानी से भरे हुए थाल को, अगर पानी से भरे हुए घट को, या पानी से भरे हुए श्रृंगार दककलसं वो, दकभिंगारं वा,गहाय; रायंगणं वा जाव समंता आवरिसिज्जा एवमेव ताओ वि इंडढलोगवत्यव्वाओ अढदिसाकुमारीमहत्तरियाओ, अब्भः हलए विउवित्ता खिप्पामेव पतण तणायंति पतणतणाइत्ता खिप्पामेव पविज्जयायंति, विज्जआइत्ता भगवओ तित्थगरस्स. लम्मणभवणस्स सत्रो समंता जोयणपरिमंडलं णिच्चोयगं नाइमट्टियं पविरलपफुसियं रयरेणुविणासणं दिव्व सुरहिगंधोदयवासं वासंति' ! 48 सहीत यया छ. म माथी 'से जहाणामए कम्मारदारए' मा ५४थी भांडान"णिउणसिप्पोवगए, मा ५६ सुधीना પદની વ્યાખ્યા પ્રથમ સૂત્રમાં કરવામાં આવેલી છે. હવે શેષ પદેની વ્યાખ્યા આ પ્રમાણે છે-એ પૂર્વોક્ત વિશે વાળે તે કમરદારક એક બહુ મોટા પાણીથી ભરેલા માટીના કલશને અથવા પાણીના કુંભને અથવા પાણીથી ભરેલા થાળને અથવા પાણીથી ભરેલા ઘટને અથવા પાણીથી ભરેલા ભંગાર (ઝારી) લઈને રાજાંગણને યાવત ઉવાનને
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy