SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. २ ऊर्ध्वलोकवासिनीनामवसरवर्णनम् समुद्घातेन वैक्रियकरणार्थकप्रयत्नविशेषेण समवघ्नन्ति आत्मप्रदेशान् बहिविक्षिपन्ति समवहत्य आत्मप्रदेशान् वहिर्विक्षिप्य संख्यातानि योजनानि दण्डम् दण्ड इव दण्डः ऊर्ध्वाध आयतः शरीरबाहल्यो जीव प्रदेशस्तं निसृजन्ति शरीराद् बहि निष्काशयन्ति चिकीर्षितकार्यसम्पादनार्थ द्वितीयमपि वारं वैक्रियसमुद्घातेन समवघ्नन्ति आत्मप्रदेशान बहिर्विक्षिपन्ति समवहत्य आत्मप्रदेशान् बहिर्विक्षिप्य अभ्रमादलकान् मेघान् विकुर्वन्तीति 'विउवित्ता जाव' विकुर्व्य वैक्रियशक्त्या मेघान् कृ वा यावत् अत्र यावत्पदात् 'से जहोणामए कम्मारदारए सिया तरुणे बलवं जुगवं जुवाणे अप्पार्यके थिरग्गहत्थे दढपाणिपाए पिटुंतरोरुपरिणए घणनिचियवट्टवलियखंधे चम्मेलुगदुहणमुट्ठियसमाहयनिषियगत्ते उरस्सवलसमण्णागए तल जमलजुयलपरिघवाहू लंघणपवणजवणपमद्दणसमत्थे छेए दक्खे पढे कुसले मेहावी निउणसिप्पोवगए एगं महतं दगवारगं वा, दगकुंभयं वा, दगथालगं वा, दगकलसं वा, दगभिंगारं वा, गहाय रायंगणं वा जाव समंता आवरिसिज्जा, एवमेव तामो णित्ता, संखिज्जाई जोयणाई दण्डं निसिरति, दोच्चं वेउब्वियसमुग्याएणं संमो. हणित्ता" इस पाठका ग्रहण हुआ है, इन पदों की व्याख्या इसी वक्षस्कार के कथन में. १ सूत्र में की जा चुकी है 'विउन्वित्ता जावतं नियरयं णट्ठरयं पसंतरयं उवसंतरयं करेंति' आकाश में वार्दलिकों की-पानी बरसानेवाले मेघो की विकNणा करके यावतू उन्होने उस भगवान् तीर्थकर के जन्म भवन के चारों ओर की एक योजन तक की भूमि को निहत रजवाली; नष्ट रजवाली भ्रष्ट रजवाली: प्रशान्त रजवाली और उपशान्त रजवाली बना दिया यहां यावत् शब्द से-"से जहाणामए कम्प्रारदारए सिया तरुणे, बलवं, जुगवं, जुवाणे,. अप्पायके; थिर. ग्गहत्थे, ढपाणिपाए, पिटुतरोरुपरिणए, घणिचियववलियखंधे, चम्मेव गदुहणमुट्टियसमाहयनिचियगत्ते, उरस्सरलसमपणागए तलजमलजुयलपरि. घबाहू, लंघणपवणजवणपमद्दणसमत्थे, छेए, दक्खे, पढे, कुसले, मेहावी, निउसिप्पोवगए एगं महंत दगवारगं वा द्गकुंभयं वा; दगथालयं वा, दकग्याएणं संमोहणित्ता' मा पा8 सहीत थयो छ. २. पानी व्याच्या मारना ४नमा सूत्र प्रथममा ४२वाभा मावी छे. 'विउवित्ता जोव निहयरयं णदरयं भदरयं पसं. तरय उवसंतश्यं करेति' माशिमा पाजामानी-पाणी परसाना२ भेधानी-विपश થાવત તેમણે વૈકિયશક્તિથી મેઘે ઉત્પન્ન કર્યા અને તે મેઘાએ તે ભગવાન તીર્થકરના જન્મ ભવનની મેરની એક યોજન જેટલી ભૂમિને નિહત રજવાળી, નષ્ટ રજવાળી ભ્રષ્ટ ૨જ્યાળી, પ્રશાંત રજવાળી અને ઉપશાંત રજવાળી બનાવી દીધી. અહીં યાર શબ્દથી 'से जहाणामए कम्मारदारए सिया तरुणे, बलव जुगव, जुवाणे, अप्पायके, थिरगाहये, दढपाणियाए, पि,तरारुपरिणए, घणणिचियववलियखंधे, चम्मेढगदुहणमुद्वियसमाहयनिचियगत उरस्सबलसमण्णागए तलजमलजुयलपरिघबाहू लंघणपवणजवणपमदणसमंत्थे, छेए दखे. पट्टे, कुसले' मेहावी, निउणसिप्पोवगए एग महंत दगवारंग वा, दगकुंभयं वा, दुगथालयं वा
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy