SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ ५६८ जम्बूद्वीपप्रज्ञतिसूत्रे गामाणीओ चिति' भगवतस्तीर्थङ्करस्य तीर्थङ्करमातुश्च अदरसामन्ते नातिदूरासन्ने आगायन्त्यः- आ - ईपत्स्वरेण गायन्त्यः प्रारम्भकाले मन्दस्वरेण गायमानत्वात् परिगायन्त्यः गीत प्रवृत्तिकालानन्तरं तारस्वरेण गायन्त्य स्तिष्ठन्ति ताः अष्टौ दिक्कुमारी महत्तरिकाः ||६० १|| अथ ऊर्ध्वलोकवासिनीनामवसरमाह- 'तेणं काळेणं' इत्यादि । मूलम् - तेणं कालेणं तेणं समएणं उद्धलोगवत्थव्वाओ अट्ठदिसाकुमारी महत्तरियाओ सएहिं सएहि कूडेहिं, सएहिं सरहिं भवणेहिं एहिं एहिं पासायवडेंस एहिं पत्तेयं पत्तेयं चउहिं सामाणियसाहस्लीहिं एवं तं चैत्र वदण्णियं जाव विहरंति, तं जहा - मेहंकरा१, मेहर, सुमेहार, मेहमालिनी४ । सुवच्छा५ वच्छमित्ता य६ वारिसेणा७ वलाहगा८ ||१|| तरणं तासिं उद्धलोगवत्थव्याणं अट्टहं दिसाकुमारी महत्तरियाणं पत्तेयं पत्तेयं आसणाई चलति, एवं तं चैव पुत्रवविणयं भाणि जाव अम्हेणं देवाणुप्पिए । उद्धलोगवत्थव्त्राओ अ दिसाकुमारी महत्तरियाओ जे णं भगवओ तित्थगरस्स जम्मणमहिमं करिसामो तेणं तुम्भेहिं ण भाइअव्वं तिकट्टु उत्तरपुरस्थिमं दिसीभागं अत्रकमंति, अवकमित्ता जाव अव्भवद्दलए विउव्वंति विउन्त्रित्ता जाव तं निहयरयं णटुरयं भट्टरयं पसंतरयं उवसंत्तरयं करेंति करिता खिप्पामेव पच्चत्रसमंति, एवं पुप्फबद्दलंसि पुष्पवासं वासंति वासित्ता जाव कालागुरु पर जाव सुरवराभिगनणजोग्गं करेंति करिता जेणेव भगवं . तित्थयरे तित्थयरमाया य तेणेव उवागच्छेति उवागच्छित्ता जाव आगायसाणीओ परिणायमाणीओ चिति ॥ सू० २ ॥ तित्थपरस्स तित्थयरमायाए अदूरसामंते आगायमाणीओ परिगायभाणीओ चिति' वहां आकर वे अपने उचित स्थान पर बैठ गई और पहिले धीमे धीमे स्वर से और बाद में जोर २ स्वर से गानेलगी ॥१॥ પછી તે બધી દિકુમારિકાએ જ્યાં તી કર અને તીર્થંકરના માતુશ્રી હતાં ત્યાં આવી. 'खागच्छित्ता भगवओ तित्थयरस्स तित्थर रमायाएअदृर सामंते आगायमणीओ परिगायमाणीओ चिट्ठति' त्यां ने तेयो योतपोताना उचित स्थान ઉપર બેસી ગઈ અને પહેલાં ધીમા ધીમા સ્વરે અને ત્યાર પછી જોર-જોરથી ગાવા લાગી. ॥ ૧ ॥ 2
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy