SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ 'प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. १ जिन सन्माभिषेकवर्णनम् जनानां प्रयोजनाभावेनोविलम्वितयान्ववहनाद्याश्रयभूतं तरुखण्डम् अत्वरितमचपलमसंभ्रान्तम् त्वरायां चापल्ये सम्भ्रमे वा सम्यक कचवर घनिवारणासम्भवात्, तत्र त्वरा मानसौमुक्यं चापल्यं कार्योंत्सुक्यं सम्भ्रमश्च गतिस्खलनमिति निरन्तरं नतु अपान्तरालमोचनेन मुनिपुणं स्वल्पस्यापि अक्षोक्षस्य अपसारणेन सर्वतः समन्तात् सम्प्रमार्जयेदिति, अथ उक्तदृष्टान्तस्य दाष्टान्तिकयोजनाय प्राह-'तहेव' तथैव उक्ताकारेणैव एता अपि अष्टौ दिक्कुमारी महत्तरिकाः योजनपरिमण्डलं योजनप्रमाणं वृत्तक्षेत्रं सम्मार्जयन्तीति बहुवचनान्तया विभक्ति विपरिणामः 'जं तत्थ तणं वा पत्तं वा कटं वा इयवरं वा असुइम बोक्खं पूइअं दुब्भिगंधं तं सव्वं आहुणि आहुणिम एगंते एडेंति एडिता जेणेव भगवं तित्थयरे तित्थयर. माया य तेणेत्र उवागच्छंति' यत्तत्र योजनपरिमण्डले तृणं या पत्रं वा काष्ठं वा कचवरं वा अशुचि अपवित्रम् अचोक्षं मलिनम् पूतिकं दुरभिग-धं तत्सर्वमाधूय आधूय सञ्चाल्य सञ्चाल्य एकान्ते योजनपरिमण्डलादन्यत्र एडयन्ति अपनयन्ति एडयिता अपनीयार्थात् संवर्तकवातोपशमं विधाय यत्रैव भगवांस्तीर्थकरतीर्थकरमाता च तत्रैव उपागच्छन्ति 'उवागच्छित्ता' उपागत्य 'भगवओ तित्थयरस्स तिस्थयरमायाए य अदरसामंते आगायमाणीओ परिआदि के ठहरने के स्थान को जो कि वृक्षादि कों से समाकुल हो, अत्वरितरूप, अचपलरूप से, असंभ्रान्तररूप से युक्त होकर अच्छी तरह कूडा करकट निकालकर साफ कर देता हैं-स्वच्छ बना देता है-उसी तरह से इन आठ दिक्कुमारिकाओं ने भी योजन परिमित वृत्त क्षेत्र को बिलकुल साफ सुथरा बना दिया 'जं तत्थ तणं वा पत्तं वा कटं या कयवरं वा असुहमचोक्खं, पूइअं दुन्भिगंध, तं सवं आहुणिय २ एगते एडेंति' जो भी वहां तृण अथवा पत्ते, या लकडी, या कूडा करकट, या अशुचि पदार्थ या दुरभिगन्धवाला पदार्थ था-वह सब उठा २ कर उडवा २ कर उस एक योजन परिमित वृत्तस्थान से दूसरी जगह डाल दिया 'एडित्ता जेणेव भगवं तित्थयरे तित्ययरमाया य तेणेव उवागच्छति' संवर्तकवायुको शान्त कर फिर वे सबकी सय दिक्कुमारिकाएं जहां तीर्थंकर और तीर्थकर की माता थी वहां पर आई-'उवागच्छित्सा भगवओ જના યાન–વાહન વગેરેને ઉભા રાખવાના સ્થાનને કે જે વૃક્ષાદિકથી સમાકુલ હય, અત્વરિત રૂપથી, અચપલ રૂપથ, અસંભ્રાન્ત રૂપથી. યુક્ત થઈને સારી રીતે કચરે સાફ કરી નાખે છે–સ્થાનને સ્વચ્છ બનાવી દે છે, તેમજ તે આઠ દિકકુમારિકાઓએ પણ જન रेटा वृत्त क्षेत्रने सम स्वच्छ नापी धु'. 'जं तत्थ तणं वा पत्तं वा कवा कयवर "वा असुइमचोक्खं, पुइअं दुभिगंधं तं सव्वं आहुणिय २ एगत्ते एडे ति' त्या तृप, पsi લાકડા, ચરે, અશુચિ પદાર્થ, મલિન પદાર્થ, દુરભિ ગન્ધવાળો પદાર્થ જે કંઈ હતું તેને ઉઠાવી–ઉઠાવીને, તે એક થાજન પરિમિત વૃત્ત સ્થાનથી બીજા સ્થળે નાખી દીધું. 'एडित्ता जेणेव भगवं तित्थयरे तित्थयरमाया य तेणेव ज्वागच्छंति' सव वायुने शांत री
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy