SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. २ ऊर्ध्वलोकवासिनीनामवसरवर्णनम् छाया-तेन कालेन तेन समयेन ऊर्ध्वलोक वास्तव्याः अष्टौ दिक्कुमारीमहत्तरिकाः वकैः स्वकैः कूटैः स्वकैः स्वकैः भवनैः स्वकैः स्वकैः प्रासादावतंसकै। प्रत्येकं प्रत्येकं चतुर्भिः सामानिकसहस्रैः एवं तदेव पूर्ववर्णितं यावद् विहरन्ति तद्यथा-'मेघंकरा १ मेघवती २ मुमेघा ३ मेघमालिनी ४ । सुवत्सा ५ वत्समित्रा ६ च वारिषेणा ७ बलाहका ८ ॥१॥ ततः खलु तासाम् ऊर्ध्वलोकवास्तव्यानाम् अष्टानां दिक्कुमारीमहत्तरिकाणाम् प्रत्येक प्रत्येकम् आसनानि चलन्ति, एवं तदेव पूर्ववणितं भणितव्यं यावत् वयं खलु देवानुप्रिये ! ऊर्ध्वलोकवास्तव्याः अष्टौ दिक्कुमारीमहत्तरिका येन भगवतस्तीर्थकरस्य जन्ममहिमानं करिष्यामः तेन युष्माभि न भेतव्यम् इति कृत्वा उत्तरपौरस्त्यं दिग् भागम् अपक्रामन्ति अपक्रभ्य यावत् अभ्रवादलकानि विकुर्वन्ति विकुळ यावत् तत् निहतरजः, नष्टरजः भ्रष्टरजः प्रशान्तरजः उपशान्तरजः कुर्वन्ति कृत्वा क्षिप्रमेव प्रत्युपशाम्यन्ति एवं पुष्पवादलके पुष्पवर्ष वर्षन्ति वर्षित्वा यावत् कालागुरुप्रवर यावत् सुरवराभिगमनयोग्यं कुर्वन्ति कृत्वा यत्रैव भगवान तीर्थङ्करस्तीर्थङ्करमाता च तत्रैव उपागच्छन्ति उपागत्य यावत् आगायन्त्यः परिगायन्त्यः तिष्ठन्ति ॥सू० २॥ ____टीका-'तेणं कालेणं' इत्यादि 'तेणं कालेणं तेणं समएणं उद्धलोगवत्थव्याओ अट्ट दिसाकुमारी महत्तरियाओ सएहिं सएहिं कूडेहिं' मूले सप्तम्यर्थे तृतीया तेन तस्मिन् काले सम्भवजिनजन्मके भरतैरावतेषु तृतीयचतुर्थारकलक्षणे महाविदेहेषु चतुर्थारकपतिभागकक्षणे तत्र सर्वदाऽपि तत्रायसमयसदृशकालस्य वर्तमानत्वात् तस्मिन् समये अर्द्धरात्रलक्षणे तीर्थकराणां हि मध्यरात्र एव जन्मसंभवात् ऊर्ध्वलोकवास्तव्याः अष्टौ दिक्कुमारीमहत्चरिकाः दिक्कुमार्यों दिक्कुमारभवनपतिजातीयाः महत्तरिकाः स्ववर्येषु प्रधानतरिकाः स्वकैः स्वकै कूटैः सप्तम्यर्थे तृतीया तेन स्वकेषु स्वकेषु कूटेषु 'सएहिं सरहिं भवणेर्डि' स्वकैः स्वकैः भवनैः स्वकेषु स्वकेषु भवनेषु भवनपतिदेवावासेषु 'सएहिं सएहिं पासाय 'तेणं कालेणं तेणं समएणं उद्धलोगवत्थव्वाओ' सू० ॥२॥ टीकार्थ-'तेणं कालेणं तेणं समएणं' उस कालमें और उस समय में 'उद्धलोगवत्थव्वाओ अट्ठ दिसाकुमारिमहत्तरियाओ सएहिं २ कूडेहिं, सएहि २ भवणेहिं, सरहिं २ पासायवडेंसएहिं पत्तेयं २ चाहिं सामाणियसाहस्सीहिं एवं तं चेव पुत्ववणियं जाव विहरंति' उछलोकवासिनी आठ महत्तरिक प्रत्येक दिक्कुमारिकाएं अपने २ कूटों में अपने अपने भवनों में अपने अपने प्रासादाव 'तेणं कालेणं तेणं समएणं उद्धलोगवत्थव्वाओ' इत्यादि Ast:-'तेणं कालेणं तेणं समएण' ते ण म त समयमा 'उद्धलोगवत्थव्वाओ अटू दिसाकुमारिमहत्तरियाओ सपहिं २, कूडेहिं, सएहिं २, भवणेहिं, सरहिं २, पासायवडेंसएहिं पतेय २ चरहिं सामाणियसाहस्सीहिं एवं तं चेव पुव्ववणियं जाव विहरति' eqલોક વાસિની આઠ મહત્તરિક દરેક દિકુમારિકાઓ પિત–પિતાના કૂટમાં, પિત–પિતાના ल० ७२
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy