SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. १ जिनजन्माभिषेकवर्णनम् माह-बलवान् कालोपद्रवोऽपि विशिष्टसामथ्यविघ्नकारकः संभवतीत्यत आह-युगवान् युगं सुषमदुष्पमादि कालः सोऽदुष्टो निरुपद्रवो विशिष्टसामर्थ्य हेतुर्यस्यास्तीति अनौ युगवान् एतादृशश्च को भवति ? युवा यौवनवयस्थः, ईदृशोऽपि ग्नानः सन् सामर्थ्यहीनो भवतीत्यत आह-अल्पातङ्कः अल्पशब्दो अत्र अभावपरकः, तेन निरातङ्कः (रोगवर्जितः) इत्यर्थः तथा स्थिराग्रहस्तः स्थिरः प्रस्तुतकार्यकरणे कम्पमानरहितः अग्रहस्तो हस्ताग्रं यस्या सौ तथाभूतः, तथा-दृढपाणिपादः दृढं निविडतरमापन्नं पाणिपादं यस्य स तथाभूतः तथा पृष्ठान्तरोरुपरिणतः पृष्ठम् प्रसिद्धम् अन्तरे पार्थरूपे ऊरू सक्थिनी एतानि परिणतानि परिनिष्ठितानि यस्य स तथाभूतः अहोनाङ्ग इत्यर्थः, क्तान्तस्य परनिपातः पाक्षिको वोध्यः, तथा घननिचितवृत्तवलितस्कन्धः घननिचित्तौ निविडतरचयमापन्नौ वलिताविव वलितो हृदयाभिमुखौ जावावित्यर्थः वृत्तौ स्कन्धौ यस्य स तयाभूतः अत्र मूले वृत्तशब्दस्य वलितशब्दात् परप्रयोगः इष्ट पूर्वप्रयोगः प्राकृतत्वाद् बोध्यः, तथा चर्मेष्टर द्रुषणमुष्टिकसमाहतनिचितगात्रः चर्भेष्टकेन चर्मपरिणद्ध कुट्टनोपगरणविशेषेण द्रुघणेण धनेन मुष्टिकया च सृष्टया समाहताः२ सन्तस्ताडितास्ताडिताः सन्तो ये निचिताः निविडीकृताः प्रवहण प्रेष्यमाण वस्तुग्रन्थकादयस्तद्वद् गात्रं यस्य स तथाभूतः तथा उरस्यबलसमन्वागतः उरसिभवमुरस्यम् एवंभूतेन वलेन समन्वागतः आन्तरोत्साहवीर्ययुका, तथा तलयमयुगलपरिववाहुः से विहीन हो, अपने कार्य के करने में जिसका हस्त कम्पन ले रहित हो, जिसके हाथ और पैर बहुन अधिक मजबूत हो, कोई भी अङ्गजिसका हीन न हो-परिपूर्ण अंगोवाला हो, स्कन्ध जिसके बहुत मांसल पुष्ट हो हृदय की तरफ झुके हुए हों और गोल आकार के हो, जिसके शारीरिक अवयव चमडे के बन्धनों से युक्त उपकरण विशेष से या मुद्गर से या मुष्टि का से बार २ कूट २ कर बहुत अधिक धन निचित अवयववाली की गई वस्त्रादिक की गांठ की तरह मजवून हों छातीका बल जिसका बहुत अधिक हो-अर्थात् भीतरी उत्साह और वीर्य से जो युक्त हो जिसके बाहु ताल वृक्ष के जैसे एवं હેય પ્રવર્ધમાન વયવાળ હોય, બલિષ્ઠ હોય, સુષમ, દુષમાદિ કાળમાં જેને જન્મ થયે હિય, યુવાવસ્થા સંપન્ન હોય, તેને કઈ પણ જાતની બીમારી હેય નહિ, પિતાનું કામ કરતી વખતે જેના હાથ અને પગ કંપિત થતા નથી એ હય, જેના હાથ અને પગ પૂબજ સુદઢ હોય, જેનું કંઈ પણ અંગ હીન હેય નહિ–એટલે કે તે પરિપૂર્ણ અંગોવાળે હાય, સ્કછે જેના અતીવ માંસલ એટલે કે પુષ્ટ હાય, હૃદય તરફ નમેલા હોય તેમજ ગોળાકાર વાળા હોય, જેના શારીરિક અવયવે ચામડાના બંધનથી યુક્ત ઉપકરણ વિશેથથી અથવા મુદુગરથી અથવા મુષ્ટિકાથી વારંવાર કૂટી-ફૂટીને બહુજ અધિક ઘન નિશ્ચિત અવયવવાળા વસ્ત્રાદિકેની ગાંઠની જેમ મજબૂત હોય, જેની છાતી બળવાન હોય એટલે કે ભીતરી ઉત્સાહ અને વીર્યથી જે યુક્ત હોય જેના બાહુ તાલવૃક્ષ જેવા અને લાંબા
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy