SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ अम्बूद्वीपमातिस्ले दारए सिमा जाव' इत्येतत्सूत्रैकदेशसूचितदृष्टान्तसूत्रान्तर्गतेन सम्मायतीतिपदेन तहेवेति दान्तिकसूत्रबलादायातेन एकवचनस्य बहुवचनपरकलमादाय विभक्तिविपरिणामात् सम्मार्जयन्तीति पदेन सह अन्वय योजना कार्या, यावत् पदासंगृहीतं तच्चेदं दृष्टान्तसूत्रम् 'से जहाणामए कम्मयरदारए सिया तरुणे वलयं जुगवं जुवाणे अप्पायंक थिरग्गहत्यदढपाणिपाएं पिलुसरोरुपरिणए घणनिचि अवटवलिअखंधे, चम्मेद्वगदुहणमुहिम समाहय निचिअगत्ते उरस्सबलसमण्णागए तरजमलजुअलपरिघवाहू लघणपवणजवणपमहणसमत्थे छेए दक्खे पट्टे कुसले मेहावी निउणसिप्पोवगए एगं महंत सलागहत्थग वा दंडसंपुच्छणि वा वेणुसलागिगं वा गहाय रायंगणं वा रायतेउरं वा देवकुलं वा सभं वा पर्व वा आरामं वा उज्जाणं वा अतुरिअमचवलमसंभंत निरंतरं सनिउणं सत्रओ समन्ता संपमज्जइ' स यथानामको यत्प्रकारनामकः कर्मकरदारकः स्यात् भवेत्, आसन्नमृत्युर्हि दारको न विशिष्ट सामर्थ्यवान् भवति, इत्यत आह-तरुणः प्रवर्द्धमानवयाः, स च बलहीनोऽपि स्यात् इत्यत जुगवं, जुवाणे, अप्पातके, थिरग्गहत्थदढपाणिपाए, पिटुंतरोपरिणए, घणणिचिअ वयलियखंधे, चम्मेहगदुहणमुट्ठिय समायनिचियगत्ते, उरस्सबल सम ण्णागए, तलजमलजुअलपरिघवाहू, लंघणपवणजइणपमहणसमत्थे, छेए, दक्खे, पट्टे, कुसले, मेहावी, णिउणलिप्पोवगए, एगं, महंत, सिलागहत्वगं वा दण्डसंपुच्छणि वा वेणुसिलागिगं वा गहाय रायंगणं चा, रायंतेउरं वा देवकुलं वा संभ वा पर्व वा आरामं वा उज्जाणं वा अतुरिय मचवलमसंभंत निरंतरं सनिउणं सव्वओ समंता संपमज्जइ" इस पाठ का अर्थ इस प्रकार से है जैसे कोई कर्मदारक वयः प्राप्त नौकरी करनेवाला लडका हो और वह आसन्न मृत्यु से रहित क्यों की आसन्न मृत्युवाला दारक विशिष्ट सामोपेत नहीं होता है तथा वह तरुण हो-प्रवर्धमान वयवाला हो बलिष्ठ हो, सुषम दुष्मादि काल में जिसका जन्म हुआ हो, युवावस्था संपन्न हो, किसीभी प्रकार की विमारी विशेष माध४ 418 21 प्रमाणे ४८ ४२पामा माटो छ से जहाणामए कम्मयरदारए सिया तरुणे बलवं, जुगवं, जुशणे अप्पानंके, थिरग्गहत्यदढयाणिपाए, पिटुंतरोरुपरिणए, घणणिचिअवट्टवलियखधे, चम्मेद्वगद्हण,मुट्ठियसमाहय निचियगत्ते, उरस्सवलसमण्णागए, तलनमलजुअलपरिघवाहू, लंघणपवण जइण पमद्दणसमत्थे, छए, दक्खे पट्टे, कुसले मेहावी, णिउणसिप्पोवगए एग महंत, सिलागहत्थग वा दण्डसंपुच्छणिवा वेणुसिलागिगं बा गहाय रायंगणं वा, राय तेउरं वा, देवकुलं वा, सभं वा, पवं वा, आरामं वा, उज्जाणं बा, अतुरिय मचवल, मसं भतं निरंतरं ,सनिउणं सत्रओ समंता संपमज्जई' मा पनि अर्थ मा प्रभारी छ. रेम કોઈ કર્માદારક વય: પ્રાપ્ત નોકરી કરનાર કોઈ છોકરી હોય અને તે આસન્ન મૃત્યુથી રહિત હાય કેમકે આસન્ન મૃત્યુવાળ છોકરે વિશિષ્ટ સામર્થોપેત હેતે નથી, તથા તે તરુણ
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy