SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. १ जिनजन्माभिषेकवर्णनम् चित्ते खंभुग्गयवइरवेइमा परिगयाभिरामे विजाहरजमलजुयसलजन्तजुत्ते विव अच्चीसहस्समालिणीए रूवगहस्सकलिए भिसमाणे भिब्मिसमाणे चक्खुल्लोअणले से मुहफासे सस्सिरीयरूवे घंटावलिअमहुरमणहरसरे सुभे कंते दरिसणिज्जे निउणोवियमिसिमिसेन्तमणिर यण-घंटियाजाल परिक्षिते ति' ईहामृगपातुरगनरम करविहगनालककिन्नररुरुशरभचामरकुञ्जरवनलतापमलताभक्तिचित्राणि स्तम्भोगतवनवेदिकापरिगताभिरामाणि विद्याधर यमलयुगलयन्त्रयुक्तानि इवाचिसहनमालिनीकानि रूपसहस्रकलितानि भास्यमानानि बाभास्यमानानि चक्षुलौचनलेन्यानि सुखस्पर्शानि सश्रीकरूपाणि घण्टावलिकमधुरमनोहरसहशानि 'शुभानि कान्तानि दर्शनीयानि 'मिसिमिसेन्त' मणिरत्नघण्टिकाजालपरिक्षिप्तानि इति । कियत्पर्यन्तमित्याह-जाव जोयणविच्छिण्णे दिव्वे जाणविमाणे विउव्वह' इति यावद् योजनविस्तीर्णानि दिव्यानि यानविमानानि, यानाय इष्टस्थाने गमनाय विमानानि अथवा यानरूपाणि-वाहनरूपाणि विमानानि यानविमानानि विकुर्वत वैक्रियशक्त्या लम्पादयत 'विउन्वित्ता' विकुर्विवा-वैक्रियशक्त्या सम्पाद्य 'एयमाणत्तियं पञ्चप्पिणह'त्ति, एताम् उक्तप्रकारामाज्ञसिकां प्रत्यर्पयत समर्पयत इति । 'तए णं ते आमिओगा देवा अणेगखंभसय जाव पच्चप्पिणंति' ततः खलु तदनन्तरं किल ते आभियोगिकाः आज्ञाकारिणो देवा अनेक कुंजरवणलया पउमलयभत्तिचित्ते खंभुग्गयवइरवेझ्या परिग्गयाभिरामे, विज्जाहरजमलजुअलजंतजुत्ते विव अच्चीसहस्समालिणीए, स्वर्गसहस्सकलिए, मिसमाणे, मिम्भिसमाणे, चक्खुल्लोअणलेले, सुहफासे, सस्सि. रीयरूबे, घंटादलियनहरमणहरसरे, सुभे, कंते, दरिसणिज्जे, निउणोविय मिसभिसंतमणिरयणघंटियाजालपरिक्खित्ते" इन सब पदों की व्याख्या पहिले राजप्रश्नीयादि ग्रन्थों में की जा चुकी है 'तएणं ते आभिओगा देवा अणेगखंभसय जाव पच्चप्पिणति' इस प्रकार से "दिक्कुमारियों के द्वारा आज्ञप्त हुए उन आभियोगिय देवाने अनेक सैकडो खंभोवाले आदि विशेषणों से युक्त उन यान विमानों को अपनी विक्रिया शक्ति से निष्पन्न करके उनको उनकी छ त मा ,प्रभारी छ-'इहामिगउसमतुरगणरमगरविहगवालगकिन्नररुरुसरमचमरकुंजरवणलया पउमलयभत्तिचित्ते खंभुग्गयषहरवेझ्यापरिगयाभिरामे, विज्जाहरजमलजुअलजंतजुत्ते विव अच्चीसहम्समालिणीए, रूगसहस्सकलिए, भिसमाणे, भिन्भिसमाणे, चक्षुल्लोअणलेसे, सुहफासे, .सस्सिरीयरूंवे, घंटावलिय महुरमणहरसरे, सुभे, 'कंते, दरिसणिज्जे निउणोवियमिस'मिसेंतमणिरयणघंटियाजालपरिक्खित्ते' .व्ये म पानी व्याय! ४श्नीय सूत्रनी सभागे स्थेत सुमाथि व्यायामा म मन्य सूत्र अन्यामा ४२वामां आवसी छ. 'तएण ते आरिओगा देवा अणेगखंभसय जाव पच्चप्पिणंति' २मा प्रभारी हिमारिया 43 मास થયેલા તે આભિગિક દેવેએ હજારે સ્તંભેવાળા વગેરે વિશેષાણેથી યુક્ત તે ચાનવિમાનેને પિતાની વિક્રિયા શક્તિથી નિષ્પન કરીને તે કુમારિકાઓએ જે પ્રમાણે કરવાની ज० ७०
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy