SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ ५५२ जम्बूद्वीपप्रजातिसूत्र कुर्म इति कृत्वा इति विचार्य मनसा एवम् अनन्तरोक्तं वदन्ति 'वडत्ता' वदित्वा 'पत्तेय पत्तेयं आभिभोगिए देवे सहावेंति' प्रत्येकं प्रत्येकम् आभियोगिहान् आज्ञाकारिणो देवान् शब्दयन्ति आयन्ति 'सद्दावित्ता' शब्दयित्वा 'एवं वयासी' एवं वक्ष्यमाणप्रकारेण ता अष्टौ दिक्कुमार्यः अवादिषुः-उक्तवत्यः 'खिप्पामेव भो देवाणुप्पिया ! अणेगखमसयसण्णिविढे लीलटिअसालिभंजियाए एवं विमाणवण्ण भो भाणियो' क्षिप्रमेव शीघ्रमेव भो देवानु प्रियाः अनेकस्तम्भशतसन्निविष्टानि अनेकानि बहूनि स्तम्भशतानि अनेक शतसंख्यकस्तम्भाः, सन्निविष्टानि संलग्नानि येपु विमानेषु तानि तथाभूतानि, तथा लीलस्थितशालिभञ्जिकाकानि-लीलास्थितशालिभञ्जिकाः 'पुतली' इति भाषा प्रसिद्धाः ताः सन्ति शोभाथै येषु तानि तथाभूतानि इत्येवम् अनेन क्रमेण विमानवर्णको भणितव्यः, स चायम् ईहामिगउसमतुरगणरमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलयपउमलयभत्तिसभीने एक निर्णय किया 'वइत्ता पत्तेयंर आभिओगिए देवे सद्दावेंति ऐसा निर्णय करके फिर उन्होंने प्रत्येकने अपने २ आभियोगिक देवों को बुलाया 'सद्दावित्ता एवं क्यासी' बुलाकर उनसे ऐसा कहा-'खिप्पामेव भो देवाणुप्पिया ! अणेग. खंभसयसण्णिविढे लीलहिय सालिभंजियाए एवं विमाणवण्णओ भाणियन्वो' हे देवानुप्रियो । तुम लोग शीघ्र ही सैकडो खंभोवाले, तथा जिन में लीला करती हुइ स्थिति में अनेक पुतलियां शोभा के निमित्त बनाई गइ हों ऐसे 'पूर्व में किये गये विमानवर्णक की तरह वर्णन वाले 'जाव जोयणविच्छिण्णे दिव्वे जाणविमाणे' यावत् एक योजन के विस्तार वाले दिव्य यान विमानों की विउव्वित्ता एयमाणत्तियं पच्चप्पिणहत्ति' विकुर्वणा करके हमलोगों को इस आज्ञा की समासि हो जाने की खबर दो यहां विमान का यह वर्णन इसके पहिले २ का इस प्रकार से है-"इहामिगउसभतुरगणरमगरविहगवालगकिन्नररुरुसरभचमर मना मलिना शस. मा शत तो सर्व माहिमामे भगा नियध्ये. 'वइत्ता पत्तेयं २ आभिओगिए देवे सहावें ति' मेवानिय ४शन पछी तमामाथी १२ पात-पाताना मानियोजित वान मासाव्या. 'सदावित्ता एवं चयासी' मालावीन तभणे भा प्रभाये ४यु 'खिप्पामेव भो देवाणुप्पिया ! अणेग खंभसयसाण्णिविदे लीलट्रिय सालिमंजियाए एवं विमाणवण्णओ भाणियचो' हेपानुप्रिया! तमे सो शीत स्तनोवाणातभर भनामा લીલા કરતી સ્થિતિમાં અનેક પુનલિકાઓ શોભા માટે બનાવવામાં આવી છે એવા પૂર્વે विमान मां वर्णव्या भु' १ नवाणा 'जाव जोयणविच्छिण्णे दिव्वे जाणविमाणे' यावत् मे योन रेखा विस्तारवाहित्य यान विभाननी 'विउव्वित्ता एयमाणत्तिय पच्चप्पिणहत्ति' विया शन पछी अभारी मा माज्ञानु पासन ४२पामा मावस छ, એવી અમને સૂચના આપે. અહીં વિમાન વિશેનું તે વર્ણન જે પહેલાં કરવામાં આવ્યું
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy