SearchBrowseAboutContactDonate
Page Preview
Page 565
Loading...
Download File
Download File
Page Text
________________ जम्बूहीपप्राप्ति स्तम्भशतमन्निविष्टानि यावदाज्ञप्तिको प्रत्यर्पयन्ति दिक्कुमारिका वा आज्ञानुसारेण विमान. सम्पादनरूपं कार्य क्रियशक्त्या सम्पाय तामाज्ञप्ति दिक्कुमारीभ्यः समर्पयन्तीत्यर्थः 'तए णं वाओ अहेलोगवत्थब्बाओ अट्ट दिसाकुमारीमहत्तरियाओ इहत०' ततः खलु ता अधोलोकवास्तव्याः अष्टौ दिक्कुमारी महत्तरिकाः हतुप्टेति पदैकदेशदर्शनेन सम्पूर्ण आलापको ग्राह्यः स चायं तथाहि-हृप्टतुष्टचित्तानन्दिताः, प्रीतमनसः, परमसोमनस्थिताः, हर्षवंशविसर्पद् हृदयाः, विकसितवरकमलनयनाः प्रचलितवरकटकत्रुटितकेयूरकुण्डलहारविराजमानरतिदवक्षस्काः पालम्बप्रलम्बमानघोलन्तभूपणधराः ससंभ्रमं त्वरितं चपलं सिंहासनाद् अभ्युत्तिछन्ति, अभ्युत्थाय पादपीठात् प्रत्यवरोहन्ति प्रत्यवरुह्य 'पत्तेयं पत्तेयं चसहि सामाणिम साहस्सीहिं चउहि महत्तरियाहिं जाव अण्णेहिं वह हिं देवेहि देवीहि असद्धिं संपरिघुडाओ यथावत् आज्ञा संपादित हो जाने की खबर देदी 'तएणं ताओ अहेलोगवत्थधाओ अट्ठ दिक्कुमारीमहत्तरियाओ हट्ट तु१० पत्तेय चउहिं सामाणियसाहस्सीहिं चउहि महत्तरियाहिं जाव अण्णेहिं बहहिं देवेहिं देवीहि य सद्धिं संपरिघुडाओ ते दिवे जाणविमाने दूरुहंति' खबर पाते ही वे प्रत्येक अधोलोक वास्तव्य आठ महत्तरिका रूप दिक्कुमारीयां हर्षित एवं तुष्ट आदि विशेषणों वाली होती चार हजार सामानिक देवों. चार महत्तरिकाओं, यावत् अन्य और अनेक देव देवियों के साथ २ उन विकुवित एक २ योजन के विस्तारवाले यान विमानों पर आरूढ हो गये "हतुट्ठ०" पद से गृहीत हुआ संपूण आलापक इस प्रकार से हैं 'हृष्टतुष्ट चित्तानंदिताः, प्रीतिमनसः, परमसौमनस्थिताः, हर्षवशविसर्पहृदयाः, विकसितवरकमलनयना, प्रचलितवरकटकत्रुटितकेयूरकुण्डलहार विराजमानरतिदवक्षस्काः, प्रालम्बप्रलम्बमानघोलन्तभूषणधराः ससंभ्रमं, त्वरितं चपलं सिंहासनात् अभ्युत्तिष्ठिन्ति, अभ्युत्थाय पादपीठात् प्रत्यवरोहઆજ્ઞા કરી હતી તે આજ્ઞાનું સંપૂર્ણ રીતે પાલન કરીને તેમણે આજ્ઞા પૂરી થવાની सूचना माची. 'त एणं ताओ अहे लोगवत्थव्वोओ अट्ट दिक्कुमारीमहत्तरियोओ हटु तुद्ध. पत्तय पत्तयं चरहिं सामाणियसाहस्सीहिं चउहिं महत्तरियाहिं जाय अण्णेहिं बहूहि देवेहि देवीहि य सद्धिं संपरिवुडाओ ते दिव्वे जानविमाणे दुरूहंति' सम२ भगतi or d અલેક વાસ્તય આઠ દિકુમારીકાઓ હર્ષિત તેમજ તુષ્ટ્ર આદિ વિશેષણવાળી થઈને ચાર હજાર સામાનિક દેવો, ચાર મહત્તરિકાએ ચાવત્ અન્ય ઘણું દેવ-દેવીઓની સાથે વિકૃતિ તે એક–એક જન જેટલા વિસ્તારવાળા યાન-વિમાને ઉપર આરૂઢ થઈ गया. 'हदु तुटु०' ५४थी गडीत येस सपू मासा४ मा प्रभारी छ-'हृष्टतुष्ठचित्तानंदितप्रीतिमनसः, परमसौमनस्थिताः, हर्पवशविसर्पहृदयाः, विकसितवरकमलनयना, प्रचलिताः वरकटकत्रुटितकेयूरकुण्डलहारविराजमानरतिदवक्षस्काः प्रालम्बप्रलम्बमान घोलन्त भूपणधराः ससंभ्रमं, त्वरितं, चपलं सिंहासनात् अभ्युत्तिष्ठन्ति, अभ्युत्थाय पादपीठात् प्रत्य
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy