SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ ४९० जम्बूहीपप्रक्षतिसूत्रे ऽस्ति तदभिमुखं भरतक्षेत्रमस्ति तदैकदैक एव तीर्थकरो जायत इति तस्यैकस्य जन्ममहो सवार्थाभिषेक एकेनैव सिंहासने सम्पचत इति हेतोरेकमेवात्र सिंहासनमुक्तमिति । ___ अथ तृतीयां रक्तशिलाभिधानां शिलां वर्णयितुमुपक्रमते-'कहिण भी पंडगवणे रसिला' इत्यादि-प्रश्नसूत्रं स्पष्टम्, उनमूने-'गोयमा' गौतम ! 'मंदरचूलियार' मन्दरचूलिकाया: 'पञ्चत्थिमेणं' पश्चियेन पश्चिपदिशि 'पंडगरणपञ्च स्थिमपेरंते पंडकवनपश्चिमपर्यन्ते पण्डकवनस्य पश्चिमसीमापर्यन्तमागे 'एन्थ' अत्र-अत्रान्तरे 'ग' खलु 'पंडगवणे' पण्डकवने 'रत्तसिला नाम सिला' रक्तशिला नाम शिला 'पण्णत्ता' प्रज्ञप्ता, सा च 'उत्तरदाहिणायया' उत्तरदक्षिणायता उत्तरदक्षिणदिशो दीर्घा 'पाईणपडीणवित्थिण्णा' प्राचीनप्रतीचीनविस्तीर्णा पूर्वपश्चिमदिशोविस्तारयुक्ता' इत्यारभ्य 'जाय तं चेव पमाणं' अर्द्धचन्द्रसंस्थानरांस्थिता पश्चयोजनशतानि आयामेन अर्द्धवृत्तीयानि योजनशतानि विष्कम्भेण चखारि योजनानि वाइल्येन, इति पर्य-तं तदेव प्रागुकमेव प्रमाणमस्या वाच्यम्, तथा एपा शिला 'सबसवणिजनई' सर्वतपनीयमयी सर्वात्मना तपनीयमयी रक्त वर्णमयी तथा 'अच्छा' अच्छा आकाशस्फटिकवनिर्मला, उत्तर ऐसा है कि यह शिला दक्षिणदिगाभिमुखवाली है इसी ओर भरत क्षेत्र है भरत क्षेत्र में एक कालमें एक ही तीर्थकर उत्पन्न होते हैं एक साथ दो तीर्थकर उत्पन्न नहीं होते हैं । अतः उस एक तीर्थकर के जन्माभिषेक के लिये एक ही सिंहासन पर्याप्त है। इसी कारण यहां एक ही सिंहासन के होने का कथन किया गया है 'कहिणं भंते ! पंडगवणे रत्तसिलाणा सिला पण्णत्ता' हे भदन्त ! पंडकवन में रक्तशिला नामकी तृतीय शिला कहां पर कही गई है ? इसके उत्तर में प्रभु कहते हैं-'गोथमा ! 'संदरचूलियाए पच्चत्यिलेणं पंडगवणपञ्चत्थिम: परंते एस्थ णं पण्डगवणे रससिलाणामलिला पण्णत्ता उत्तरदाहिणायया पाईण. पडीणविच्छिण्णा जाच तंचेष पमाणं सबनरणिज्जमई अच्छा' हे गौतम ! रक्तशिला नामकी यह तृतीयशिला मन्दर चूलिका की पश्चिमदिशा में और पण्डकबन की पश्चिमदिशा की अन्तिम सीमा के अन्त में पण्डकवन में कही गई है यह દક્ષિણ દિશાભિમુખવાળી છે. આ તરફ જ ભરતો છે. ભરત ક્ષેત્રમાં એક કાળમા એક જ તીર્થકર ઉત્પન્ન થાય છે. એકી સાથે બે તીર્થકરે ઉત્પન્ન થતા નથી. એથી તે એક તીર્થકરના જન્માભિષેક માટે એક જ સિંહાસન પર્યાપ્ત છે. એથી જ અહીં એક જ સિંહાસન અંગેનું श्यन प्राट ४२वामां आवे छे. 'कहिण भंते ! पंडगवणे रत्तासला णामं सिला पण्णत्ता' S '' પંડવનમાં રક્તશિલા નામે તૃતીય શિલા કયા સ્થળે આવેલું છે? એના જવાબમાં પ્રભુ કહે છે'गोपमा ! मंदरचूलियाए पच्चन्थिमेणं पंडगवणपच्चत्थिमपेरते एत्यणं पण्डगवणे रत्तसिला णामं सिला पण्णत्ता उत्तरदाहिणायया पाईणपडीणविच्छिण्णा जाव तं चैव एमाणं सव्य तवणिज्जमई છ હે ગૌતમ ! રફત શિલા નામે આ તૃતીય શિલા પંદર લિકાની પશ્ચિમ દિશામાં અને પડક વનની પશ્ચિમ દિશાની અંતિમ સીમાના અંતમાં પંડક વનમાં આવેલી છે.
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy