SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ ४११ प्रकाशिका टीका - चतुर्थवक्षस्कार: सूँ. ४० पण्डकवनगताऽभिषेकशिलावर्णनम् अस्याः शिचायाः 'उत्तरदाहिणेणं' उत्तरदक्षिणेन उत्तरतो दक्षिणतच 'एस्थ' अत्र - अत्रान्तरे 'णं' खलु 'दुवे ' द्वे 'सीहासणा' सिंहासने - जिनजन्मोत्सवार्थाभिषेक सिंहासने 'पण्णत्ता' प्रज्ञप्ते, अत्र सिंहासनद्वत्वे कारणमिदम् इयं शिला पश्चिमाभिमुखाऽस्ति तदभिमुखं च पश्चिममहाविदेrक्षेत्रं तच्च शीतोदामहानद्या दक्षिणोत्तर भागाभ्यां विभक्तं, तस्य प्रत्येकस्मिन् भागे एकैकतीर्थ करजन्मसम्भवादेकदा तीर्थकरद्वयं जायते इति द्वयोरेकदैव जन्मोत्सवाभिषेकार्थ सिंहासनद्वयमावश्यकमिति द्वे सिंहासने उक्त 'तत्थ' तत्र तयो द्वयोः सिंहासनयो मध्ये 'णं' खल 'जे' यत् 'से' तत् इति वाक्यालङ्कारे 'दाहिणिल्ले' दाक्षिणात्यं दक्षिणभागवर्ति 'सोहासणे' सिंहासनं 'तत्थ' तत्र तस्मिन् सिंहासने 'गं' खलु 'बहूहिं' बहुभिः 'भवण ० ' भवनपतिव्यन्तरज्योतिष्क बैमानिकदेवैर्देवीभिश्च 'पन्हाइया' पक्ष्मादिजाः दक्षिणभागवर्ति पक्ष्मादि विजयाष्टकोत्पन्नाः 'तित्थयरा' तीर्थकराः जिना: 'अहिसिच्चति' अभिषिच्यन्ते इति प्रथम " शिला सर्वात्मना सुवर्णमयी है और आकाश तथा स्फटिकमणि के जैसी निर्मल है यह उत्तर से दक्षिण तक लम्बी है और पूर्व पश्चिमदिशा में विस्तीर्ण है यावत् इसका प्रमाण भी "पांच सौ योजन की इसकी लम्बाई है और अढाई सौ योजन की इसकी चौडाई है तथा इसका आकार अर्द्ध चन्द्र के जैसा है इसकी मोटाई चार योजन की है। इस रूप से कहलेना चाहिये यह शिला सर्वात्मना तपनीय सुवर्णमयी है एवं आकाश तथा स्फटिक के जैसी यह निर्मल है। 'उत्तर दाहिणेणं एत्थ णं दुवे सीहासणा पण्णत्ता' इस शिला की उत्तर दक्षिण दिशा में दो सिंहासन कहे गये हैं 'तत्थ णं जे से दाहिणिल्लसीहासणे तत्थ णं बहूहिंभवण० पम्हाइया तित्थपरा अहिसिंयंति' इनमें जो दक्षिण दिग्वर्ती सिंहासन है उसके ऊपर तो अनेक भवनपति, वानव्यन्तर ज्योतिष्क एवं वैमानिक देव देवियों द्वारा प्रभुका जन्माभिषेक किया जाता है अर्थात् पश्चिम महाविदेह नामका जो क्षेत्र है कि जिसके शितोदा महानदी के द्वारा दक्षिण और उत्तर भाग रूप से दो भाग हो આ શિલા સર્વોત્સના સુવર્ણમયી છે અને આકાશ તેમજ સ્ફટિક મણિ જેવી નિળ છે. આ ઉત્તરથી દક્ષિણ સુધી લાંબી છે અને પૂર્વ-પશ્ચિમ દિશામાં વસ્તી છે યાવત્ એનું પ્રમાણ પણ આ પ્રમાણે છે કે ૫૦૦ ચેાજન જેટલી એની લખાઇ છે અને ૨૫૦ ચેાજન જેટલી એની પહેાળાઈ છે તેમજ અના આકાર અધ ચન્દ્રમા જેવા છે. એની મેટાઈ ચાર ચેાજન જેટલી છે. આ શિલા સર્વાત્મના તપનીય સુવર્ણામયી છે અને આકાશ તેમજ સ્ફટિક नेवी निर्माण छे. 'उत्तरदाहिणेणं एत्थ णं दुवे सीहासणा पण्णत्ता' मा शिक्षानी उत्तर दक्षिणु हिशाभां मे सिद्धासना भावेला छे. 'तत्थणं जे से दाहिणिल्लसीहासणे तत्थणं बहूहिं भवण० पम्हाइया तित्ययरा अहिसिचंति' मां ने हसिए हित सिंहासन छे तेनी उपर तो अने ભવનપતિ, વાનન્ય તર, નૈતિ અને વૈમાનિક દેવ-દેવીએ પ્રભુને જન્માભિષેક કરે છે. એટલે કે પશ્ચિમ મહાવિદેહ નામઢ જે ક્ષેત્ર છે કે જેના શિવેાદા મહાનદી વડે
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy