SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू. ३९ पण्डकवनगताऽभिषेकशिलावर्णनम् ४८५ प्रज्ञप्तः, अस्य वर्णनं सूचयितुमाह-'जाव देवा आसयंति' इति यावद् देश आसते अत्र यावत्पदेन 'से जहाणामए आलिंगपुक्खरेइ वा' इत्यारभ्य 'तत्थ णं बहवे वाणमंतरा देवाय देवीओय आसयंति' इति पर्यन्तो वर्णको बोध्यः, स च षष्ठसूत्राद् ग्राह्यः तस्य छायादिरपि तत एव वोध्या, तत्र 'आसयंति' इत्युपलक्षणं तेन 'चिटुंति' इत्यादीनां ग्रहणम् एपामपि व्याख्या षष्ठादेव सूत्राबोध्या, अथात्राभिषेकसिंहासनं वर्णयितुषुपक्रमते-'तस्स णं बहुसमरमणिज्जस्स' तस्य खलु बहुसमरमणीयस्य 'भूमिभागस्स' भूमिभागस्य 'बहुमज्झदेसभाए' बहुमध्यदेशभागे 'उत्तरदाहिणेणं' उत्तरदक्षिणेन उत्तरदक्षिणयोर्दिशोः 'एत्थ' अत्र-अत्रान्तरे 'ण' खलु प्रत्येक दिशि एकैकमिति 'दुवे' द्वे 'सीहासणा' सिंहासने जिनाभिषेकसिंहासने 'पण्णत्ता' प्रज्ञप्ता, ते च 'पंच धणुसयाई' पंच धनुः शतानि 'आयामविक्खंभेणं' आयामविष्कम्भेण-दैयविस्ताराभ्याम् 'अद्धाइजाई' अर्द्धतृतीयानि 'धणुसयाई धनुः शतानि 'बाहल्लेणं' बाहल्येन-पिण्डेन, अत्र 'सीहासणवण्णओ' सिंहासनवर्णका-सिंहासनस्य जिनाभिषेकसिंहासपण्णत्ते' उस पांडुशिला का ऊपर का भूमिभाग बलुसमरमणीय कहा गया है 'जाव देवा आसयंति' यावत् यहां पर व्यन्तर देव आते हैं और आराम विश्राम करते हैं । यहां यावत्पद से 'से जहाणामए आलिंगपुक्खरेइवा' यहां से लेकर 'तत्थणं बहवे वाणमंतरा देवाय देवीओ य आसयंति' यहां तक का पाठ गृहीत हुआ है । इसे समझना हो तो छठवे सूत्र को देखना चाहिये यहां 'आसयंति' यह क्रियापद उपलक्षणरूप है अतः इससे 'चिटुंति' इत्यादि क्रियापदों का ग्रहण हो जाता है 'तस्सणं बहुसलरमणिज्जस्स भूमिभागस्त बहुमज्झदेसभाए उत्तर दाहिणे णं एत्थगं दुवे सीहासणा पण्णत्ता' उस बहुसमरमणीय भूमिभाग के ठीक बीच में उत्तर-दक्षिण दिशाओं की ओर अर्थात् उत्तरदिशा एवं दक्षिगदिशा में एक एक सिंहासन कहा गया है 'पंचधणुसयाई आयामविक्खंभेगं अद्धाइज्जाई धणुसयाई बाहल्लेणं सीहाणवण्णओ भाणियन्वो विजयदूसवज्जोत्ति' यह भूमिभागे पण्णत्ते ते पांड शिक्षानी २ मा मसभरभणीय ४२वामी मावी छ. 'जाव देवा आसयंति' यापत मी माग व्यतर देवा मा छ भने माराम विश्राम ४२ छ. भली यावत् ५४थी से जहाणामए आलिंगपुक्खरेहवा' माथी भांडीर 'तत्थणं बहवे वाणमंतरा देवाय देवीओय आसयति' मही सुधीन 48 सहीत थयेछे. या विधे ongqा भाटे ५०४ सूत्रमाथी वांयी देवु नये. गडी 'आसयंति' मा या५६ BRक्षy ३५. छ. मेथी माथी 'चिटुंति' वगैरे ठिया५हानु IMय छ 'तस्सणं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए उत्तरदाहिणेणं एत्थणं दुवे सीहासणा पग्णत्ता' તે બહુ સમરમણીય ભૂમિ ભાગના એકદમ મધ્યમાં ઉત્તર-દક્ષિણ દિશા તરફ એટલે કે उत्तर दिशा मन क्षिय हिशामा मे४--23 सिडासन मावसु छे. 'पंच धगुसयाई आयाम: विक्खंभेणं अद्धाइज्जाई धणुसयाई बाहल्लेणं सीहासण वण्णओ भाणियव्यो विजयदूस वज्जोत्ति'
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy