SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपमति godaforओ गमो भवणाणं पुक्खरिणीणं पासायवडेंसगाण य सो चेव जा सकीसाणवडेंसगा ते णं चैव परिमाणेणं ॥ सू० ३९॥ छाया-क खलु भदन्त ! मन्दरपर्वते पण्डकवनं नाम वनं प्रज्ञप्तम् ?, गौतम ! सौमनसवनस्य बहुसमरमणीयाद भूमिभागात् पत्रिंशतं योजनसहस्राणि ऊर्ध्वमुत्पत्य अत्र खलु मन्दरेपर्वते शिखरतले पण्डकवनं नाम वनं प्रज्ञप्तम्, चत्वारि चतुर्नवतानि योजनशतानि चक्रवालविष्कंभेणं वृत्तं वलयाकार संस्थानसंस्थितं यत् खलु मन्दरचूलिकां सर्वतः समन्तात् सम्परि "क्षिप्य खल तिष्ठति त्रीणि योजनसहस्राणि एकं च द्वापरं योजनशतं किञ्चिद्विशेषाधिकं परिक्षेपेण, तत् खलु एकया पद्मवर वेदिकग्रा एकेन च वनपण्डेन यावत् कृष्णः देवा आसते, पण्डवनस्य बहुमध्यदेश भागे अत्र खल मन्दरचूलिकानाम चूलिका प्रज्ञप्ता चतुश्चत्वारिंशर्त योजनानि ऊर्ध्वमुच्चत्वेन मूळे द्वादश योजनानि विष्कम्भेण मध्ये अष्ट योजनानि विष्कम्भेण उपरि चत्वारि योजनानि विष्कम्भेण मूळे सातिरेकाणि सप्तत्रिंशतं योजनानि परिक्षेपेण मध्ये सांतिरेकाणि पञ्चविंशति योजनानि परिक्षेपेण उपरि सातिरेकाणि द्वादश योजनानि परिक्षेपेण मूळे विस्तीर्णा, मध्ये संक्षिप्ता, उपरि तनुका, गोपुच्छसंस्थान संस्थिता सर्ववैदूर्यमृयी अच्छा सा खल एकया पद्मवरवेदिकया यावत् संपरिक्षिप्ता इति उपरि बहुसमरमणीय भूमिभागो यावत् सिद्धायतनं वहुमध्यदेशभागे क्रोशमायामेन अर्द्धक्रोशं विष्कम्भेण 'देशोनेकं क्रोशमूर्ध्वमुच्चत्वेन अनेकस्तम्भशत यावद् धृपकच्छुका, मन्दरचूलिकायाः खलु पौरस्त्येन पण्डकवनं पञ्चाशतं योजनानि अवगाह्य अत्र खलु महदेकं भवनं प्रज्ञप्तम्, एवं य एव सौमनसे पूर्ववर्णितो गमो भवनानां पुष्करिणीनां प्रासादावतंसकानां च स एव नेतव्यः यावत् शुक्रेशानयोः प्रासादावतंसकाः तेनैव परिमाणेन ॥०३९ ॥ टीका- 'कहि णं भंते!' इत्यादि - क्व खलु भदन्त ! 'मंदर पव्वए' मन्दरपर्वते 'पंडग़वणे णामं' पण्डकवनं नाम 'वणे' वनं 'पण्णत्ते ?' प्रज्ञप्तम्, 'गोयमा !' गौतम ! 'सोमणसवणस्स' सौमनवनस्य बहुसमरमणिज्जाओ' बहुसमरमणीयाद् 'भूमिभागाओ' भूमिभागात् 'छंतीसं ' S ४ पण्डकवनका वर्णन 'कहिणं भंते ! मंदरपच्चए पंडगवणे णामं वणे पण्णत्ते' इत्यादि । टीकार्थ- गौतमस्वामी ने प्रभुश्री से ऐसा इस सूत्रद्वारा पूछा है- 'कहि भूते ! मंदरपव्चए पंडगवणे णामं वणे पण्णत्ते' हे 'भदन्त ! मंदर पर्वत पर पण्डकवन नामका वन कहाँ पर कहा गया है १ उत्तर में प्रभुश्री कहते हैं- 'गोयमा ! પણ્ડક વનનું વર્ણન 'कहिणं भंते! मंदरपत्रए पंडगवणे णामं वणे पण्णत्ते' इत्यादि टीष्ठार्थ-या सूत्र वडे गोतमे अलुने प्रश्न ये है 'कहिणं भंते ! मंदरपव्त्रए पंडगवणे णामं वणे पण्णसे' हे लत ! भंडर पर्वत पर एडवन नामक वन या स्थजे आवेस छे ?
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy