SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू. ३९ पण्डकवनवर्णनम् अर्थ मन्दरगिरिवर्ति पण्डकवनं नाम चतुर्यक्नं वर्णयितुमुपक्रमते-कहि णं भंते ! इत्यादिः । मूलम्-कहि णं अंते ! मंदरपठनए पंडगवणे णामं वणे पण्णत्ते.?. गोयमा ! सोमणसवणस्ल बहुसभरमणिजाओ भूमिभागाओ छत्तीसं जोयणसहस्साई उद्धं उपइत्ता एत्थ णं मंदुरे पव्वए सिहरतले पंडग... वणे णामं दणे पणत्ते, चत्तारि चउणउए जोयणसए चकवालविक्खें. भेणं वटे वलयाकारसंठाणसंठिए, जेणं मंदरचूलियं सव्वओ समंता, संपरिक्खित्ताणं चिटुइ तिणि जोगणसहस्साइं एगं च बावटुं जोयण-:, सयं किंचित्रितेसाहियं परिवेश, सेणं एगाए पउपवरवेइयाए एगेण य वणसडेणं जाव किण्हे देना आसयंति, पंडगवणस्त बहुमज्झदेसभाए' एत्थ णं मंदरचूलिया णामं चूलिया पण्णत्ता बत्तालीसं जोयणाई उद्धं उच्चत्तेणं सूले बारस जोयणाई विक्खंभेणं मज्झे अट्ट जोयणाई विक्खभेणं उप्पि चत्तारि जोयणाई पिक्खंभेणं मूले साइरेगाई सत्तत्तीसं जोयणाई परिक्खेवेणं मज्झे साइरेगाई पणबीसं जोयणाई परिक्खेवेणं उप्पि साइरेगाई वारसजोयणाई परिक्खेवेणं मूले विच्छिण्णा मज्झे संखित्ता उणि तणुया गोपुच्छसंठाणसंठिया सव्ववेरुलियामई अच्छा सा णं एगाए पउलवरवेइयाए जान संपरिक्खित्ता इति उपि बहुसमरमणि-. ज्जे सूमिमाए जाव सिद्धाययणं बहुमज्झदेससाए कोसं आयामेणं अद्धकोसं विक्खंभेणं देसूणगं कोसं उद्धं उच्चत्तेणं अणेगखंभसय जाव. धूवकडच्छुगा, मंदरचूलियाए णं पुरस्थिमेणं पंडगवर्ण पण्णासं जोयणाई ओगाहिता एत्य णं महं एगे भवणे पण्णत्ते एवं जच्चेव सोमणसे दिशा में हैं विशाला १, माघभद्रा २, अभयसेना ३, और रोहिणी ४, ये चार वापिकाएं नैदत्यकोण में हैं, तथा. भद्रोत्तरा, १, भद्रा २, सुभद्रा ३, और भद्रावती ४, ये चार वापिकाएं वायव्य विदिशा में हैं ।।३।। ભદ્રા ૨, અભયસેના ૩ અને રોહિણી ૪ એ ચાર વપિકાઓ જોઈત્ય કેણુમાં આવેલી છે. તથા ભદ્રોત્તર ૧, ભદ્રા-૨, સુભદ્રા, ૩ અને ભદ્રાવતી ૪ એ ચાર વપિકાએ વાયવ્ય દિશામાં આવેલી છે. તે ૩૮ છે
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy