SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका - चतुर्थवक्षस्कारः सु. २७ नन्दनवन स्वरूपवर्णनम् ४५५ सर्वविदिक्षु 'संपरिक्खित्ता' 'संपरिक्षिप्य - परिवेष्टध 'णं' खल 'चिट्ठ इति' तिष्ठतीति, अथ मन्दरस्य वहिर्विष्कम्भादिमानमाह - 'णव जोयणसहस्साई' इत्यादि - नव नवसंख्यानि योजन - सहस्राणि 'णव य' नव च 'चउप्पण्णे' चतुष्पश्चशानि चतुष्पञ्चाशदधिकानि 'जोयणसए' योज 'नशतानि 'छच्चेगारसभाए' षट् चैकादशभागान् 'जोयणस्स' योजनस्य 'बाहि' बहिः बहिः प्रदेशे 'गिरिविवखंभो' गिरिविष्कम्भः गिरिः मन्दरस्य पर्वतस्य विष्कम्भः विस्तारः, पर्वतानां हि नितम्बभागे वाह्याभ्यन्तरभेदाद् द्वौ विष्कम्भौ भवतः, तत्र बाह्यो विष्कम्भः उक्तः, तथा - 'एगत्तीसं' एकत्रिंशतं 'जोयणसहस्सा ई' योजन सहस्राणि 'चत्तारि य' चत्वारि च 'अउ - 'णासीए' ऊनाशीतानि - ऊनाशीत्यधिकानि 'जोयणसए' योजनशतानि 'किंचिविसेसाहिए' किञ्चिद्विशेषाधिकानि - किञ्चिदधिकानि 'बाहिं' वहि: - बहि: प्रदेशवर्ती 'गिरिपरिएणं' गिरिपरिरयः गिरेः मन्दरस्य परिश्यः परिधिः 'णं' खलु अस्तीति शेषः तथा 'अट्ट' अष्ट 'जोयणसहस्साई' योजनसहस्राणि 'णव य' नव च 'चपणे' चतुष्पञ्चाशानि चतुष्पञ्चाशदधिकानि 'जोयणसए' योजनशतानि 'छच्चेगार सभाए' पट् चैकादशभागान् 'जोयणस्स' योजनस्य 'अंतो' अन्तः - मध्ये नन्दनदनात् प्राय् 'गिरिविवखंभो' गिरिविष्कम्भः - मेरुपर्वत विस्तारः, तथT (अव) अष्टाविंशति ( जोयणसहस्लाई) योजनसहस्राणि ( तिष्णिय) त्रीणि च . 'सोलमुत्तरे' पोडशोत्तराणि - पोडशाधिकानि ( जोयणसए) योजनशतानि (अट्ठय) अष्टच सव्चओ समता संपरिक्खित्ताणं चिट्ठइति) यह नन्दन वन सुमेरु पर्वत को चारों ओर से घेरे हुए है । (णवजोयणसहस्साइं पणव य चउप्पण्णे जोयणसए छच्चेगारसभाए जोगणसए वाहिं गिरिबिक्खंभो ) सुमेरुपर्वत का वाह्य विष्कम्भ ९९५४ योजन का और एक योजन के ११ भागों में ६ भाग प्रमाण है ( एगतीसं जोयणसहरुलाई चत्तारि य अउणासीए जोयणसए किंचि विसेसाहिए चाहि गिरिपरिरएणं, अट्ठ जोयणसहस्साई णव य चडपण्णे जोयणसए छच्चेगारसभाए जोचणस्स अंतो गिरिविवखंभो ) इस गिरि का बाह्य परिक्षेप कुछ अधिक ३१४७९ योजन का है और भीतरी विस्तार इसका ५९५४ योजन का है और एक योजन के ११ भागों में से छ भाग प्रमाण है (अट्ठावीसं जोयणसहस्साई HEAD 'जेणं मंदरं पव्वयं सव्वओ समता संपरिक्खित्ताणं चिट्ठइत्ति' मा नहनवन सभेरु पर्वतथी મરવૃત छे. 'णव जोयणसरस्साई णबय चउप्पण्णे जोयणसए छच्चेगारसभाए जोयणसए बाहिं गिरिविक्खभो' सुमेरु पर्वतनो माह्य विष्ल ८८५४ थान भेटलो भने योगनना ११ लागोस लाग प्रभाणु छे. 'एगतीसं जोयणसहस्साइं चत्तारिय - अउणासीए जोयणसए किंचि विसेसाहिए चाहि गिरिपरिरएणं, अट्ठ जोयणसहस्साइं णचय चउपणे जोयणसए छच्चेगा सभाए जोयणस्ल अंतो गिरिविक्खंभो' मा गिरिना मा પરિક્ષેપ કંઇક અધિક૩૧૪૭૯ રાજન જેટલે છે અને ભીતરી વિસ્તાર એના ૮૯૫૪ योन रेट भने ४ योजना ११ लागीभांथी ६ भाग प्रभाणु छे! 'अट्ठावीसं जोयण
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy