SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ પૂવર્ણ जम्बूद्वीपति रमणीत् - अत्यन्तसमदलरमणीयात् 'भूमिभागाओ' भूमिभागात् 'पंनजोयणसयाई' पंच योजनशतानि 'उर्द्ध' ऊर्ध्वम् 'उप्पइत्ता' उत्पत्य गत्वा अग्रतो वर्धिष्णाविति गम्यम्, तस्य वक्ष्यमाणेन 'मंदरे पर्वते' इत्येनान्वयः 'एत्थ' अत्र - अत्रान्तरे 'णं' खलु 'मंदरे पव्यए' मन्दरे पर्वते 'णंदणवणे णार्म' नन्दनवनं नाम 'वणे' वनं 'पण्णत्ते' प्रज्ञप्तं तच्च 'पंचजोयणसवाई' पश्च योजनशतानि 'चकवालविवखंभेणं' चक्रवालविष्कम्भेण चक्रवालशब्दोऽत्र समचक्रवालपरो विशेषस्य सामान्यान्तर्गतत्वात् तेन समचक्रवालं सममण्डलं तस्य यो विष्कम्भः स्वपरिधेः सर्वतः समप्रमाणत्वेन विस्तारस्तेन, अत्र समत्वविशेपणोपादानेन विपमत्वादि विशिष्ट चक्रवालविष्कम्भस्य व्यावृत्तिः, अत एव तद्वनं 'वट्टे' वृत्तं वर्तुलं तच्चायोगोलका - दिवद्धनमपि सम्भाव्येतेत्यत आह- 'वलयाकार संठाणसंठिए' वलयाकार संस्थानसंस्थितःचलयः कङ्कणं तच्च मध्यविवरयुतं भवति, तस्येव आकार :- स्वरूपं रिक्तमध्यत्वं यस्य संस्थानस्य तद् वलयाकारं तच्च तत् संस्थानं वलयाकार संस्थानं तेन संस्थितम् एतदेव स्पष्टीकरोति'जेणं' यत् खल 'मंदरं पत्र' मन्दरं पर्वतं 'सम्भो' सर्वतः सर्वदिक्षु 'समता' समन्तात् एत्थ मंदरे पर गंदणवणे णानं वणे पणान्ते) हे गौतम ! भद्रशालवन के बहु. समरमणीय भूमिभाग से पांचसौ योजन ऊपर जाने पर आगत ठीक इसी स्थान पर मन्दर पर्वत के ऊपर नन्दनवन नामका वन कहा गया है (पंचजोयणसयाईं चक्कवालचिक्खंभेणं वट्टे वलयाकार संठाणसंठिय) यह वन चक्रवाल विकम्भ की अपेक्षा पांचसौ योजन विस्तार वाला है चक्रवाल शब्द से यहां समचक्र घाल विवक्षित हुआ है समचक्रचाल का अर्थ सममंडल ऐसा होता है अपनी परीधि का जो बराबर का विस्तार है वही समचक्रवाल विष्कम्भ है । चिष्कंभ चक्रवालfasstभ की निवृत्ति के लिये यहाँ सनविशेषण का उपादान करलेना चाहिये इसी कारण इस बनको "वह" घृत गोल बतलाया गया है और इसी से इसका आकार जैसा वलय का होता है वैसा प्रकट किया गया है । (जे णं मंदरं पव्वयं ज्जाओ भूमिभागाओ पंच जोयणसयाई उर्दू उपपत्ता एत्थणं मंदरे पव्व णंदणवणे णामं घणे पण्णत्ते' हे गौतम! भद्रशास बनना महुसभन्भलीय अभि लाग्यो पायसेो येोन्न ઉપર જવા ખાદ્ય જે સ્થાન આવે છે, ઠીક તે સ્થાન ઉપર મર્દ્વાર પર્વાંતની ઉપર નંદનવન નામક वन यावे छे. 'पंच जोयणसया हूँ चक्कवालविक्खभेणं वट्टे वलचाकारसंठाणसंठिए' मा वन शुवास निष्छलनी अपेक्षा यांयसेो योजन भेटसु છે. ચક્રવાલ શબ્દથી અહી' સમચક્ર લ વિક્ષિત થયેલ છે. સમચક્રવાલના અર્થ સમ મડળ એવા થાય છે. પોતાની પરિધિને જે ખરાખર વિસ્તાર છે તેજ સમચક્રવાલ વિષ્ણુભ છે. વિષ્ણુભ ચક્રવાલ વિષ્ણુભની નિવૃત્તિ માટે અહીં સવિશેષણનું ઉપાદન કરી લેવુ જોઇએ. એ કારણથી જ એ વનને વટ્ટ એટલે કે વૃત્ત (ગાળ)મતાવળ માં આવેલ છે, અને એથી જ એના આકાર જેવા વલયના હૈાય છે, તેવેા જ પ્રકટ કરવામાં આવેલ છે.
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy