SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका चतुर्थवक्षस्कारः सू. ३७ नन्दनवनस्वरूपवर्णनम् ३ हिमव कूट ४ रजतकूटं ५ रुचककूट ६ सागरचित्रकूटं ७ वज्रकूटं ८ बलकूटम् ९ क्व खलु भदन्त ! नन्दनबने नन्दनस्नकूटं नाम कूटं प्रज्ञप्तम् ?, गौतम ! मन्दरस्य पर्वनस्य पौरस्त्यसिद्धायतनस्य उत्तरेणं उत्तरपौरस्त्यस्य प्रासादावतंसकस्य दक्षिणेन, अत्र खलु नन्दनवने नन्दनवनं नाम कूटं प्रज्ञप्तं पञ्चशतिकानि कूटानि पूर्ववर्णितानि भणितव्यानि, देवी मेघङ्करा राजधानी विदिशीति १, एताभिरेव पूर्वाभिलापेन नेतव्यानि इमानि कूटानि आभिदिग्भिः पौरस्त्यस्य भवनस्य दक्षिणेन दक्षिणपौरस्त्यस्य प्रासादावतंसकस्य उत्तरेण मन्दरे कूटे मेघवती राजधानी पूर्वेण २, दाक्षिणात्यस्य भवनस्य पौरस्त्येन दक्षिणपौरस्त्यस्य प्रासादा. वतंसकस्य पश्चिमेन निषधे कूटे सुमेधा देवी राजधानी दक्षिणेन ३, दाक्षिणात्यस्य भवनस्य पश्चिमेन दक्षिणपश्चिमस्प प्रासादास्तरामस्य पौरस्त्येन हैमवते कूटे हेममालिनी देवी राजधानी दक्षिणेन ४, पाश्चात्यस्य भवनस्य दक्षिणेन दक्षिणपश्चिमस्य प्रासादावतंसकस्य उत्तरेण रजते कूटे सुवत्सा देवी राजधानी पश्चिमेन ५, पाश्चिमात्यस्य भवनस्य उत्तरेण उत्तरपश्चिमस्य प्रासादावतंसकस्य दक्षिणेन रुचके कूटे वत्समित्रा देवी राजधानी पश्चिमेन ६, औत्तराहस्य भवनस्य पश्चिमेन उत्तरपश्चिमस्य प्रासादावतंसकस्य पौरस्त्येन सागरचित्रे बूटे वज्रसेना देवी राजधानी उत्तरेण ७, भोत्तराहस्य भवनस्य पोरस्त्येन उत्तरपोरस्त्यस्य प्रासादावनसकस्य पश्चिमेन वज्रकूटे वलाहिका देवी राजधानी उत्तरेणेति ८, र खल भदन्त ! नन्दनवने बलकूटं नाम कूटं प्रज्ञप्तम् ?, गौतम ! मन्दरस्य पर्वतस्य उत्तरपौरस्त्येन अत्र खलु नन्दनवने बलकूट नाम कूटं प्रज्ञप्तम्, एवं यदेव हरिस्सहकूटस्य प्रमाणं राजधानी च तदेव बलकूटस्यापि, नवरं बलो देवो राजधानी उत्तरपौरस्त्येनेति ॥सू० ३७॥ ____टीका-'कहि णं भंते !' इन्यादि-स्व खलु भदन्त ! 'मंदरे पव्वए' मन्दरे-मेरौ पर्वते "णंदणवणे णाम' नन्दनवनं नाम 'वणे' वनं 'पण्णसे ?' प्रज्ञप्तम् ?, इति प्रश्नस्योत्तरं भगवानाह-'गोयमा !' हे गौतम ! 'भहसालवणस्स' भद्रशालवनस्य 'बहुसमरमणिज्जाओ' बहुसम नन्दवनवक्तव्यता 'कहिणं भंते ! मंदरे पन्धए गंदणवणे णामं वणे पण्णत्ते' इत्यादि टीकार्थ-गौतम ने इस सूत्र द्वारा प्रभु से ऐसा पूछा है-(कहि णं भंते मंदरेपव्वए गंदणवणे णामं वणे'पण्णत्ते) हे भदन्त ! मंदर पर्वत में नन्दन वन नामका वन कहां पर कहा गया है ? इसके उत्तर में प्रभु कहते हैं (गोयमा ! भद्दसाल. वणस्स बहुससरमणिज्जाओ भूमिभागाओ पंचजोयणसयाई उद्धं उप्पइत्ता નંદનવન વક્તવ્યતા 'कहिणं भंते । मंदरे पव्वए णंदणवणे णामं वणे पण्णत्ते इत्यादि राय:-गौतमस्वाभीमे प्रभुने मा सूत्र मेवी श२ प्रश्न या छ ? 'कहिणं भंते ! मंदरे पव्वए गंदणवणे णाम वणे पण्णत्ते' R ! मह२ ५ तमा न न नामे पन या स्थ मा छ १ मेना पाममा प्रभु छ-'गोयमा ! भद्दसालवणस्स बहुसमरमणि
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy