SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रश्नप्तिस्त्र णेणं४, दक्खिणिल्लस्ल भवणस्त पञ्चस्थिमेणं दक्षिणपञ्चस्थिमिज्लस्स पासायवडेंसगस्त उत्तरेणं रयए कूडे सुऋच्छा देवी रायहाणी पचत्थिमेणं५, पञ्चथिमिल्लस्ल भवणस्स उत्तरेणं उत्तरपञ्चस्थिमिल्लस्ल पासाय. वडेंसगस्स दक्षिणेनं रुयगे कूडे वच्छसित्ता देवी रायहाणी पचत्थि. मेणं उत्तरिल्लस्स भवणस्त पञ्चस्थिमेणं उत्तरपञ्चस्थिमिल्लस्स पासाय. वडेंसगस्स पुरथिमेणं सागरचित्ते कूडे वइरसेणा देवी रायहाणी उत्त रेणं७ उत्तरिल्लस्स भवणस्त पुरस्थिमेगं उत्तरपुरस्थिमिल्लस्स पासायवडेंसगस्स पुरथिमेणं सागरचित्ते कडे वइसेणा देवी रायहागी उत्तरेणं७ उत्तरिल्लस्स भवणस्त पुरस्थिमेणं उत्तरपुरथिमिल्लस्स पासायव.सगस्स पञ्चस्थिमेणं वइरकूडे बलाहया देवी रायहाणी उत्तरेणंतिद, कहिणं भंते ! गंदणवणे बलकूडे णामं कूडे पण्णत्ते ?, गोयमा! मंदरस्स पचयस्स उत्तरपुरस्थिमेणं एत्थ णं णंदणवणे वलकडे णामं कुडे पण्णत्ते, एवं जं चेव हरिस्सहकूडस्ल पमाणं रायहाणी य तं चेव बलकूडस्स वि, णवरं बलो देवो रायहाणी उत्तरपुरस्थिमेणं ॥सू० ३७॥ ___ छाया-क खलु भदन्त ! मन्दरे पर्वते नन्दनवनं नाम वनं प्रज्ञप्तम् ? गौतम ! भद्रशालवनस्य बहुसमरमणीयाद् भूमिभागात् पञ्च योजनशतानि ऊर्ध्वमुत्पत्य अत्र खलु मन्दरे पर्वते नन्दनवनं नाम वनं प्रज्ञप्तम् पञ्च योजनशतानि चक्रवालविष्कम्भेण वृत्तं वलयाकारसंस्थानसंस्थितं यत् खलु मन्दरं पर्वतं सर्वतः समन्तात् सम्परिक्षिप्य खलु तिष्ठतीति नवगेजनसहस्राणि नव च चतुप्पञ्चाशानि योजनशतानि पट् चैकादशभागान् योजनस्य बहिगिरिविष्कम्भः एकत्रिशतं योजनसहस्राणि चत्वारि च ऊनाशीतानि योजनशतानि किञ्चिद्विशेषाधिकानि वहिगिरिरयेण अष्ट योजनसहस्राणि नव च चतुप्पञ्चाशानि योजनशतानि पट् चैकादशभागान् योजनस्य अन्तर्गिरिविष्कम्भः अष्टाविंशति योजनसहस्राणि त्रीणि च पोडशोत्तराणि योजनशतानि अष्ट च एकादशभागान् योजनस्य अन्तगिरिपरिरयेण, तत् खलु एकया पद्मवरवेदिकया एकेन च वनपण्डेन सर्वतः समन्तात् सम्परिक्षिप्तम्, वर्णकः यावद् देवा आसते, मन्दरस्य खलु पर्वतस्य पौरस्त्येन अत्र खलु महदेकं सिद्धायतनं प्रज्ञप्तम्, एवं चतुर्दिशि चत्वारि सिद्धायतनानि विदिक्षु पुष्करिण्यः तदेव प्रमाण सिद्धायतनानां पुष्करिणीनां च प्रासादावतंसकास्तथैव शक्रेशानयोः तेनैव प्रमाणेन, नन्दनवने खलु भदन्त ! कति कूटानि - प्रज्ञप्तानि ? गौतम ! नव कटानि प्रज्ञतानि, तद्यथा-नन्दनवनकूटं १ मन्दरकूटं २ निषधकूट
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy