SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू. ३६ मेरुपर्वतस्य वर्णनम् दक्षिणदिशि विद्या इति शेषः (एयस्सवि) एतस्यापि कूटस्य 'कुमुदो देवो' कुमुदो नामदेवःअधिपोऽस्ति अस्य 'रायहाणी' राजधानी 'दाहिणपच्चरिथमेणं' दक्षिणपश्चिमेन-नैऋत्यकोणेऽस्ति ५, 'एवं' एवम् बनेन प्रकारेण 'पलासे' पलाश:-पलाशाभिधं 'विदिसाहत्थिकूडे' विदिग्हस्तिकूट 'मंदरस्स' मन्दरस्य 'उत्तरपच्चस्थिमेणं' उत्तरपश्चिमेन वायव्यकोणे 'पचस्थिमिल्लाए' पाश्चिमात्यायाः पश्चिमाभिमुखं वहन्त्याः 'सीयोयाए' शीतोदाया माहानघाः 'उत्तरेणं' उत्तरेण-'उत्तरदिशि अस्तीति शेषः 'एएस्स वि' एतस्यापि कूटस्य 'पलासे देवो' पलाशो नाम देव:-अधिपतिरस्तीति शेपः, अस्य 'रायहाणी' राजधानी 'उत्तरपच्चस्थिमेणं' उत्तरपश्चिमेन वायव्यकोणे अस्तीति शेषः ६, 'एवं' एवम्-अनेन प्रकारेण 'वडे से' अवतंस:--अवतं. सोभिधं 'विदिसाहत्यिकूडे' विदिग्हस्तिकूटं 'मंदरस्स' मन्दरस्य पर्वतस्य 'उत्तरपच्चत्थिमेणं' उत्तरपश्चिमेन-वायव्यकोणे 'उत्तरिल्लाए' औत्तरायाः उत्तराभिमुखं वहन्त्याः 'सीयाए' शीतायाः 'महाणईए' महानद्याः पच्चत्थिमेणं' पश्चिमेन-पश्चिमदिशि विद्यत इति शेषः, 'एयस्स नामका जो दिग्हस्निकूट है वह मन्दर पर्वत की नैर्ऋतकोण में है तथा पश्चिमदिशा की ओर वहती हुई शीतोदा महानदी की दक्षिणदिशा में है (एयस्स वि कुमुदो देवो रायहाणी दाहिणपच्चत्थिमेणं) इस कूट के अधिपति का नाम कुमुद है और यह देव है इसकी राजधानी इस कूट की नैर्ऋतरूप विदिशा में है (एवं पलाले विदिसाहत्थिकूडे मंदरस्स उत्तरपच्चत्थियेणं पच्चस्थिमिल्लाए .सीओआए उत्तरेणं एयत्स वि पलासो देवो रायहाणी उत्तरपच्चत्थिमेणं) इसी तरह पलाश नामका जो दिग्हस्तिकूट है यह कूट भी मन्दर पर्वत की वायव्यकोणरूप विदिशा में हैं तथा पश्चिमदिशा की ओर बहनेवाली शीतोदा महानदी की उत्तर दिशा में है इस कटका देव इसी पलाश नामका है इसकी राजधानी वायव्यकोण में है (एवं वडेंसे विदिसाहत्थिकडे मंदरस्त उत्तरपच्चत्थिमेणं उत्तरिल्लाए दक्खिणेणं' मुह नाम हस्ति छ त भन्४२ ५'तना नऋत्य क्षोभ मावत छ તથા પશ્ચિમ દિશા તરફ પ્રવાહિત થતી શીદા મહાનદીની દક્ષિણ દિશામાં આવેલ છે. 'एयस्स वि कुमुदो देवो रायहाणी दाहिणपच्चत्थिमेणं' । टन मधिपतिनु नाम भुद्ध છે અને આ અધિપતિ દેવ છે. એની રાજધાની આ ફૂટના નિત્ય રૂપ દિશામાં આવેલી छ. 'एवं पलासे विदिसाहत्थिडे मंदरस्स उत्तरपच्चत्थिमेण पञ्चस्थिमिल्लाए सीओआए उत्तरेण एयस्स वि पलासो देवो रायहाणी उत्तरपच्चत्थिमेणं' मा प्रभारी २ लाश नाम: દિલ્ડસ્તિ ફૂટ છે, આ છૂટ પણ મન્દર પર્વતની વાયવ્ય-દેણ રૂપ વિદિશામાં આવેલ છે. તેમજ પશ્ચિમ દિશા તરફ પ્રવાહિત થતી શીદા મહાનદીની ઉત્તર દિશામાં આવેલ છે. આ ફૂટને દેવ પલાશ નામથી જ સુપ્રસિદ્ધ છે અને એની રાજધાની વાયવ્ય કે શુમાં આવેલી છે. ___ 'एवं वडेंसे विदिसाहत्थिकूडे मंदरस्स उत्तरपच्चत्थिमेणं उत्तरिल्लाए सीयाए महाण जे. ५७
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy