SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीप प्रतिसूत्र वि' एतस्यापि कूटस्य 'वढे सो देवो' अवतंसो नाम देना अधिपतिरस्तीति शेपः, अस्य 'रायहाणी' राजधानी 'उत्तरपच्चस्थिमेणं' उत्तरपश्चिगेन-चायव्यसोणे अस्तीति शेषः ७, 'एवं' एवम्-अनेन प्रकारेण 'रोयणागिरी' रोचनागिरिः एतन्नामक 'दिसाहन्थिकूडे' दिग्हस्तिकूट मंदरस्स' मन्दरस्य पर्वतस्य 'उत्तरपुरथिमेणं' उत्तरपौरस्त्येन-ईशानकोणे 'उत्तरिल्लाए' औतराद्याः उत्तराभिमुखं वहन्त्याः 'सीपाए' शीताण. महानद्याः 'पुरस्थियेणं' पौरस्त्येनपूर्वदिशि विद्यत इति शेपः 'एयरस वि' एतस्यापि कूटस्य ‘रोयणागिरी देवो' रोचनागिरिनाम देवः अधिपतिरस्ति अस्य 'रायहाणी' राजधानी 'उत्तर पुरस्थिगेर्ण' उत्तरपौरस्त्येन ईशानकोणे वर्तत इति शेपः ८॥ सू०३६ ॥ अथ नन्दनवनं वर्णयितुगुपक्रमते-कहिणं भंते ! मंदरे' इत्यादि । मूलम्-कहि णं भंते ! मंदरे पनाए गंदणवणे णामं वणे पण्णत्ते?, गोयमा ! सहसालवणस्त बहुसमरमाणिजाओ भूमिभागाओ पंचजोयणसयाई उद्धं उप्पइत्ता एत्थ णं मंदरे पदए णंदणरणे णानं वणे पग्णत्ते पंच जोयणसयाई चलवालविक्खंभेणं बटे वलयाकारलंठाणसंठिए जे 'णं संदरं पध्वयं सव्वओ समंता संपरिनिखत्ताणं चिट्ठइति णवजोयणसीयाए महाणईए पच्चत्थिमेणं एयरा पि दउँसो देवो रायहाणी उत्तरपच्चस्थिमेणं) वतंस नामका जो दिरहस्तिकूट है वह मन्दर पर्वन की वायपविदिशा में है तथा उत्तरदिशा की ओर बहनेवाली सीता महानदी की पश्चिम दिशा में है 'इस कूट के अधिपति देवका नाम बतंग है इसकी राजधानी बायव्यकोण में है '(एवं रोअणागिरि दिला हथिकूडे संदरस्न उत्तरपुरथिमेणं, उत्तरिल्लाए सीआए पुरथिमेणं एयस्स वि रोयणागिरि देवो रायहाणी उत्तर पुरथिमेणं) रोचनागिरि नामका जो दिग्हस्तिकूट है वह मन्दर पर्वत की ईशान विदिशा में है तथा उत्तरदिशा की ओर बहती हुई सीलानदी की पूर्वदिशा में इस कूट के अधिपति का नाम रोचनागिरि है इसकी राजधानी ईशानकोण में है ॥३६॥ ईए पच्चत्थिमेणं एयस्स वि वडेसो देवो रायहाणी उत्तरपच्चस्थिम पतस नामહસ્તિ ફૂટ છે તે મંદર પર્વતની વાયવ્ય-વિદિશામાં આવેલ છે તેમજ ઉત્તર દિશા તરફ પ્રવાહિત થતી સીતા મહાનદીની પશ્ચિમ દિશામાં છે. આ ફૂટના અધિપતિ દેવનું નામ વતંસ छ. मेनी सयानी वायभा मावेसी छ. “एवं रोअणागिरि दिसाहथिकूडे मंदरस उत्तरपुत्थिमेणं उत्तरिल्लाए सीआए पुरस्थिमेणं एयस्स वि रोयणगिरि देवो रायहाणी उचर पुरथिमेणं शयनागिरि नाम४२Eafed ट छ, त भन्४२ पतनी शान विशमi આવેલ છે તથા ઉત્તર દિશા તરફ પ્રવાહિત થતી સીતા ગાદીની પૂર્વ દિશામાં આવેલ છે. આ ફૂટના અધિપતિનું નામ રચનાગિરિ છે. એની રાજધાની ઈશાન કેણમાં આવેલી છે. સૂત્ર ૩
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy