SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ ४४८ जम्बूद्वीपप्रहसिस्त्र पौरस्त्येन अग्निकोणे 'दक्खिणिल्लाए' दाक्षिणात्यायाः दक्षिणदिग्वतिन्याः सीओयाए शीतोदायाः 'पुरस्थिमेणं' पौरस्त्येन-पूर्वदिशि अस्तीति शेषः 'एयस्स वि' एतस्यापि मुहस्थिनामकस्यापि कूटस्य 'सुहत्थी' सुहस्ति नामका 'देवो' देवः अधिपतिः अस्तीति शेषः, अस्य 'रायहाणी' राजधानी 'दाहिणपुरथिमेणं' दक्षिणपौरस्त्येन-अग्निकोणे अग्निकोणवर्तिकूटाधिपतित्वात् ३, 'एवंचेव' एवमेव उक्तप्रकारेणैव 'अंजणागिरिदिसाहत्यिकूडे' अञ्जनागिरिदिग्हस्टिकूट 'मंदरस्स' मन्दरस्य मेरोः पर्वतस्य 'दाहिणपच्चत्थिमेणं' दक्षिणपश्चिमेन नैऋत्यकोणे 'दक्खिणिल्लाए' दाक्षिणात्याः दक्षिणाभिमुखं वहन्त्याः 'सीओयाए' शीतोदायाः महानद्याः 'पच्चस्थिमेणं' पश्चिमेन पश्चिमदिशि अस्तीति शेषा, 'एएस्स वि' 'एतस्स वि' एतस्यापि कूटस्य अंजनागिरीदेवो अञ्जनागिरि नाम देवः अधिपोऽस्ति, अस्य 'रायहाणी' राजधानी 'दाहिणपस्थिमेगं' दक्षिणपश्चिमेन नैत्यकोणेऽस्ति ४, 'एच' एवम् अनेन प्रकारेण 'कुमुदे वि दिसाहस्थिडे' कुमुदः कुमुदा विदिग्दस्तिकूटं 'मंदरस्स' मन्दरस्य पर्वतस्य 'दाहिणपच्चत्थियेणं' दक्षिणपश्चिमेन नैत्यकोणे 'पञ्चथिमिल्लाए' पाश्चिमात्यायाः-पश्चिमाभिमुखं वहन्त्याः 'सीओयाए' शीतोदाया महानद्याः 'दक्खिणेणं' दक्षिणेनएयस्स विसुहत्थि देवो रायहाणी दाहिणपुरथिमेणं) सुहस्ती नामका दिग्हस्तिकूट भी मन्दर पर्वत की आग्नेय विदिशा में हैं तथा दक्षिण दिगवर्ती सीतोदानदी की पूर्व दिशा में है इस कूटका भी अधिपति सुहस्ती नामका देव है और इसकी राजधानी आग्नेयकोण में है (एवंचेच अंजणागिरि दिसाहथिकूडे मंदस्स दाहिणपच्चस्थिमेणं दक्खिणिल्लाए सीयोयाए पच्चत्थिमेग एयस्स वि अंजणगिरि देवो रायहाणी दाहिणपच्चत्थिमेग) अंजनगिरि नामका जो दिहस्तिकूट है वह मन्दर पर्वत की नैऋतविदिशा में है तथा दक्षिण की ओर बहती हुई सीतोदा महानदी की पश्चिमदिशा में है इस कूट पर इसी नामका देव रहता है इसकी राजधानी इसी कूट के नैर्ऋतकोने में है । (एवं कुमुदे विदिसाहथिकूडे मंदुरस्त दाहिणपच्चत्थिमेणं पच्चस्थिमिल्लाए सीओआए दक्खिणेणं) कुमुद छ. 'एवं सुहत्थि दिसाहन्थिकूडे मंदरस्स दाहिणपुरथिमेणं दक्खिणिल्लाए सीओआए पुरत्थिमेणं एयस्त वि सुहत्थिदेवो रायहाणी दाहिणपुरथिमेणं' सुस्ति नाम हस्तिदूट પણ મંદર પર્વતની અનેક વિદિશામાં આવેલ છે તથા દક્ષિણ દિગ્ગત સતેદા નદીની પૂર્વ દિશામાં આવેલ છે. આ ફૂટને અધિપતિ પણ સુહસ્તી નામક દેવ છે અને એની Rधानी मानेय शुभ मावेली . 'एव चेव अंजणागिरि दिसाहत्थिकूडे मंदरस्स दाहिणपुरस्थिमेणं' अनगिरि नामे sled टूट छे. ते भन्४२ पतनी नैऋत्य दिशामा छ તથા દક્ષિણ દિશા તરફ પ્રવાહિત થતી સીતેરા નામની મહાનદીની પશ્ચિમ દિશામાં છે એ કટ ઉપર એજ નામને દેવ રહે છે એની રાજધાની એજ કૂટના નિત્ય કેણમાં આવેલી छ. 'एवं कुमुदे विदिसाइथिकूड़े मंदरस्स दाहिणपच्चत्थिमेणं पच्चत्थिमिल्लाए सीओआए
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy