SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थयक्षस्कारः सू. ३६ मेरुपर्वतस्य वर्णनम् ४४७. 'तं चेव' तदेव प्रमाणम् वोध्यं यत् क्षुद्रहिमवत्कूटाधिपप्रासादस्य, अत्र बहुत्वेन निर्देशो वक्ष्यमाण दिग्रहस्तिकूटपति प्रासादेष्वपि प्रमाणसाम्यसूचनार्थः, पद्मोत्तरस्याधिपतिमाह'पउमुत्तरो देवो' पद्मोत्तरः पद्मोत्तर नामको देवः तदधिपतिरस्तीति शेपः, अस्य देवस्य 'रायहाणी' राजधानी 'उत्तपुरस्थिमेणं उत्तरपौरस्त्येन ईशानकोणे तद्वति कूटाधिपत्वादिति १, अथ शेषकूटानि प्रदक्षिणक्रमेण वर्णयितुमतिदिशति-'एवं गीलवंतदिसाहस्थिकूढे' इत्यादि एवम् उक्तप्रकारेण नीलबदिग्हस्तिकूटं 'मदरस्स' मन्दरस्य 'दाहिणपुरस्थिमेणं' दक्षिणपौरस्त्येन-अग्निकोणे 'पुरथिमिल्लाए' पौरस्त्यायाः 'सीयाए' शीताया महानद्याः 'दक्खिणेणं' दक्षिणेन-दक्षिणदिशि बोध्यम्, 'एयस्स वि' एतस्यापि नीलवन्नामकस्यापि कूटस्य गीलवंतो देवो' नीलवान् देवः अधिपतिः, अस्य 'रायहाणी' राजधानी 'दाहिणपुरस्थिमेणं' दक्षिणपौरस्त्येन अग्निकोणे अस्तीति शेपः २, ‘एवं' एवम् उक्तकूटवत् 'मुहत्थि दिसाहस्थिडे' सुदृस्तिदिग्हस्तिकूटं 'मंदरस्स' मन्दरस्य पर्वतस्य (दाहिणपुरस्थिमेणं) दक्षिण. कूटपति के प्रासाद का कहा गया है वही उसके ऊपर रहे हुए देव प्रासादों का कहा गया है। यहाँ बहुवचन का निर्देश वक्ष्यमाणदिग्हस्ति कूटपति प्रासादों को लेकर किया गया है अतः उन सबके प्रमाण भी क्षुद्र हिमवत् कूट के अधिपति के प्रासाद के जैसा ही है ऐसा प्रकट किया गया जानना चाहिये (पउमुत्तरी देवो रायहाणी उत्तरपुरस्थिमेणं) इस पद्मोत्तर दिग्दस्तिकूट का अधिपति पद्मोत्तर नामका देव है इसकी राजधानी ईशानकोणमे है । (एवं णीलवंत दिसाहत्थिडे मंदरस्स दाहिणपुरस्थेिमेणं पुरथिमिल्लाए सीयाए दक्खिणेणं एयरस चिणीलबंतो देवो रायहाणी दाहिणपुरस्थिमेणं) इसी प्रकार नीलवन्तदिग्हस्ति कूट नन्दर पर्वत के अग्निकोण में तथा पूर्व दिग्वर्ती सीता महानदी की दक्षिणदिशा में है इस नीलबन्न नामक दिग्हस्ति कूटका अधिपति इसी नामका है इसकी राजधानी इस दिग्हरितकूट के आग्नेयकोण में है। (एवं सुहथिदिसाहत्थिकूडे अंदरस्व दाहिणपुरस्थिमेणं दक्विणिल्लाए सीओआए पुरथिमेणं દેવ પ્રાસાદે એ પણ જાણવું. અહીં બહુવચન કથન વયમાણ દિતિકૃવતી પ્રાસાદોને લઈને કરવામાં આવેલું છે. એથી તે બધાનું પ્રમાણ પણ ક્ષુદ્રહિમવત ફૂટના અધિપતિના प्रसाई र छ, मे ती येवु नये. 'पउमुनरो देवो रायहाणी उत्तरपुरत्थि ' આ પત્તર દિગહસ્તિ ફૂટને અધિપતિ પત્તર નામક દેવ છે. એની રાજધાની शान भी मावसी . 'एवं णीलवंतदिसाहस्थिकूडे मंदरा दाहिणपुरस्थिमेणं पुरथिमिल्लाए सीयोए दवित्रणेणं एयस्स वि णीलवंतो देवो रायहाणी-दाहिणपुरस्थिमेणं' मा પ્રમાણે જ નીલવન્ત દિગ્દસ્તિ ફૂટ મન્દર પર્વતના અગ્નિકેશુમાં તેમજ પૂર્વ દિગ્વતી સીતા મહાનદીની દક્ષિણ દિશામાં આવેલ છે. આ નીલવન્ત નામક દિહસ્તિ ફટને અધિ પતિ એ જ નામને છે. એની રાજધાની આ હિસ્તિ કૂટના भासी
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy