SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ કરંટ जम्यूहीपप्रश्नप्तिसूत्र १ नलिना २ उत्पला ३ उत्पलोज्ज्वला ४ तदेव प्रमाणं मध्ये प्रासादावतंसक शक्रस्य सपरिवारः तेनैव प्रमाणेन दक्षिणपश्चिमेनापि पुष्करिण्य:-भृङ्गा १ भृङ्गनिभा २ चैव अञ्जना ३ अञ्जनप्रभा ४ । प्रासादावतंसकः शक्रस्य सिंहासनं सपरिवारम् उत्तरपश्चिमेन पुष्करिण्यः श्रीकान्ता १ श्रीचन्द्रा २ श्रीमहिता ३ चैव श्रीनिलया ४ प्रासादावतंसकः ईशानस्य सिंहासनं सपरिवारमिति । मन्दरे खल्ल भदन्त ! पर्वते भद्रशालबने कति दिग्हस्तिकूटानि प्रज्ञ. प्तानि ?, गौतम ! अष्ट दिग्यस्ति कूटानि प्रज्ञप्तानि, तद्यथा-पद्मोत्तरो १ नीलवान् २ मुहस्ती३ अञ्जनागिरिः४ । कुमुदश्व५ पलाशश्च ६ अदतंसो ७ रोचनागिरिः ८॥१॥ क्व खलु भदन्त ! मन्दरे पर्वते भद्रशालवने पद्मोत्तरो नाम दिग्धस्तिकूटः प्रज्ञप्तः ?, गौतम ! मन्दरस्य पर्वतस्य उत्तरपौरस्त्येन पौररुयायाः शीवाया उत्तरेण अत्र खलु पद्मोत्तरो नाम दिग्रहस्तिकूटः प्रज्ञप्तः, पञ्चयोजनशतानि अर्ध्वमुच्चत्वेन पञ्चगव्यूतशतानि उद्वधेन, एवं विष्कम्भपरिक्षेपो भणितव्यः, क्षुद्रहिमवत्सदृशः, प्रासादानां च तदेव पद्मोत्तरो देवो राजधानी उत्तरपौरस्त्येन १, एवं नीलवदिग्दस्तिकूटो मन्दरस्य दक्षिणपौरस्त्येन पौरस्त्याया: शीताया दक्षिणेन एतस्यापि नीलबान् देशको राजधानी दक्षिणपौरस्त्येन २, एवं मुहस्तिदिग्वस्तिकूटो मन्दरस्य दक्षिणपौरस्त्येन दाक्षिणात्यायाः शीतोदायाः पौरस्त्येन एतस्यापि मुहस्ती देवो राजधानी दक्षिणपौरस्त्येन ३, एवमेर अञ्जनगिरिदिग्ह स्तिकूटो मन्दरस्य दक्षिणपश्चिमेन दाक्षिणात्यायाः शीतोदायाः पश्चिमेन, एतस्यापि अञ्जनगिरिदेवो राजधानी दक्षिणपश्चिमेन पाश्चात्यायाः शीतोदाया: दक्षिणेन एतस्यापि कुमुदो देवो राजधानी दक्षिणपश्चिमेन ५, एवं पलाशो विदिग्हस्तिकूटो मन्दरस्य उत्तरपश्चिमेन पाश्चात्यायाः शीतोदाया उत्तरेण एतस्यापि पलाशो देवो राजधानी उत्तरपश्चिमेन६, एवमवतंसो विदिग्वस्तिकूटो मन्द. रस्योत्तरपश्चिमेन औतरिकायाः शीवाया महानद्याः पश्चिमेन एतस्यापि अक्सो देवो राजधानी उत्तरपश्चिमेन, एवं रोचनागिरिदिग्हस्तिकूटो मन्दरस्य उत्तरपौररत्येन औतरिकायाः शीतायाः पौरस्त्येन एतस्यापि रोचनागिरिदेवो राजधानी उत्तरपौरस्त्येन ॥ सू० ३६ ॥ टीका-'कहि णं भंते ! जम्बूद्दीवे' इत्यादि-प्रश्नसूत्रं छायागम्यम् उत्तरसूत्रे 'गोयमा !' मेरु वक्तव्यता 'कहि णं भंते ! जंबुद्दीवे दीवे महाविदेहे'-इत्यादि टीकार्थ-(कहि ण भंते ! वुद्दीवे दीवे महाविदेहे वासे मंदरे णामं पचए पण्णत्ते) इस सूत्र द्वारा गौतमस्वामी ने प्रभु से ऐसा पूछा है की हे भदन्त ! इस जम्बू द्वीप नाम के द्वीप में महाविदेह क्षेत्र में मन्दर नाम का पर्वत किस स्थान पर कहा गया है ? મેરુ વક્તવ્યતા 'कहिणं भंते ! जंबुद्दीवे दीवे महाविदेहे' इत्यादि टी:-'कहि णं भंते ! जंबुद्दीवे दीवे महाविदेहे वासे मंदरे णामं पव्वए पण्णत्ते' मा સત્ર વડે ગૌતમસામી પ્રભુને એ પ્રશ્ન કર્યો છે કે હે ભદન્ત! આ જંબૂઢીપ નામક દ્વીપમાં
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy