SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ કરશે प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० ३६ मेरुपर्वतस्य वर्णनम् गौतम ! 'उत्तरकुराए' उत्तरकुरूणास् मूले प्राकृतलादेकवचनेन निर्देश:, यद्वा-कस्यचिन्मतेनैकवचनेऽपि प्रयोगा उत्तरकुरोरित्यर्थः, एवमग्रेऽपि 'दक्खिणेणं' दक्षिणदिशि 'देवकुराए' देवकुरूणाम् 'उत्तरेणं' उत्तरेग उत्तरदिशि 'पुनविदेहस्स' पूर्वत्रिदेहस्व 'वास' वर्षस्य 'पञ्चथिमेणं' पश्चिमेन-पश्चिमदिशि 'अवरविदेहस्स' अपरविदेहस्य पश्चिम महाविदेवस्य 'वासस्स' वर्षस्य 'पुरस्थिमेणं' पौरस्त्येन-पूर्वदिशि 'जंबुद्दीवरस' जम्बूद्वीपस्य द्वीपस्य 'बहुमज्झदेसभाए' बहुमध्यदेशभागे-अत्यन्तमध्यदेशभागे 'एत्थ' अत्र-अत्रान्तरे 'ण' खलु 'जंबुढीवे दीवे' जम्बुद्दीपे द्वीपे 'मंदरे णाम' मन्दरो नाम 'पन्चए' पर्वतः 'पण्णत्ते' प्रज्ञप्तः, स च किं प्रमाणक: १ इति जिज्ञासायामाह-'णवणउति जोयणसहस्साई' नवनवति योजनसहस्राणिनवनवति-सहस्रयोजनानि 'उद्धं' ऊर्ध्वम् 'उच्चत्तेणं' उच्चत्वेन 'एग जोयणसहस्सं एक योजनसहस्रम्-एकसहस्रमित योजनानि 'उव्वेहेणं' उद्वेधेन भूमिप्रवेशेन 'मूले' मूले-मूलावच्छेदेन 'दस जोयणसहस्साइ' दशयोजनसहस्राणि-दशसहस्रयोजनानि 'णवईच जोयणाई' नवति च योजनानि 'दस य दश च 'एगारसभाए' एकादशभागान् 'जोयणास' योजनस्य 'विक्खंभेणं' विष्कम्भेण-विस्वारेण प्रज्ञप्तः 'धरणिअले' धरणितले पृथिवीतले समे भागे इसके उत्तर में प्रभुश्री कहते हैं-(गोयमा ! उत्तरकुराए दकिखणेणं देवकुराए उत्तरेणं पुव्वविदेहस्त वासस्स पच्चत्थिमेणं अवरविदेहस्स वासस्स पुरथिमेणं जंधुदीवस्स बहुमज्ज्ञदेसभाए एत्थ णं जवु दीवे अंदरे णाम पव्यए पण्णत्त) हे गौतम ! उत्तर कुरु की दक्षिण दिशा में देवकुरु की उत्तर दिशा में पूर्व विदेह क्षेत्र की पश्चिम दिशा में एवं अपरचिदेह क्षेत्र की पूर्व दिशा में जंबूद्वीप के भोलर ठीक उसके मध्यभाग में मन्दर नामका पर्वत कहा गया है (णवणउइजोयणसहस्साई उद्धं उच्चत्तण एगं जोयणसहस्सं उध्वेहेणं भूले दसजायणसहस्साई गवई च जोयणाई दसय एगारसभाए जोयणस्स विक्खंलण) इस पर्वत की ऊंचाई ९९ हजार योजन की है एक हजार योजन का इसका उळेध है १००९०१० योजन का मूल में विस्तार है (धरणियले दलजोयणलहस्ताई विखंभेणं तयणंतरं च णं મહાવિદેહ ક્ષેત્રમાં મંદર નામક પર્વત ક્યા સ્થળે આવેલ છે? એના જવાબમાં પ્રભુ કહે छे-'गोयमा! उत्तरकुराए दक्खिणेणं देवकुराए उत्तरेणं पुव्वविदेहस्स वासस्स पच्चत्थिमेणं अवरविदेहरस वासरस पुरस्थिमेणं जंबुढीवस्स वहुमज्झदेसभाए एत्थ ण जंबुद्दीवे दीवे मंदरे णाम पव्वए पण्णत्ते गौतम! उत्तर रुसी क्ष शाम हेरनी तर हशामा પૂર્વ વિદેહ ક્ષેત્રની પશ્ચિમ દિશામાં, તેમજ અપરવિદેહ ક્ષેત્રની પૂર્વ દિશામાં જંબુદ્વીપની मह२४ तेना मध्यभागमा भन्४२ नाम त मावे छे. 'णवणउइजोयणसह स्साई उद्धं उच्चत्तेणं एगं जोयणसहस्सं उब्वेहेणं मूले दस जोरणसहस्साई णवई च जोयणाई दस य एगारसभाए जोयणस्स विक्वंभेणं' मा पतनी लाई २ योरन જેટલી છે. એક હજાર રોજન એટલે એને ઉશ્કેલ છે. ૧૦૦૯ જન મૂળમાં એને
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy