SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ ५२६ Gadhurafres परमुत्तरे णाम दिसाहत्यिकूडे पष्णते पंचजोयणसचाइ उर्दू उच्चत्तेर्ण पंचगाउयसयाई उच्चेहेणं एवं विक्स परिवखेवो भाणियव्वो चुल्लहिमवंतसरिसो, पासायाण य तं चैव परसुतरो देवो रायहाणी उत्तरपुरस्थि मेणं १। एवं णीलवंतदिसाहत्यिकूडे मंदरस्स दाहिणपुरस्थिमेणं पुरस्थि - मिल्लाए सीयाए दक्खिणेणं एयस्स वि पीलवतो देवो रायहाणी दाहि णपुरस्थिमेणं, एवं सुहत्थिदिसाहत्थिकूडे मंदरस्स दाहिणपुर स्थिमेणं दक्खिणिल्लाए सीयोपार पुरस्थिमेणं एयरस निसुहत्थी देवो रायहाणी दाहिणपुरत्थिसेणं, एवं चेत्र अंजणगिरिदिसाहत्यिकडे मंदरस्स दाहिणपञ्चस्थिमेणं दक्खिणिल्लाए सीयोयाए पञ्चत्थिमेणं, एयस्स वि अंजगिरिदेवो रायहाणी दाहिणपञ्चस्थिमेगंध, एवं कुमुदे विदिसाहत्यिकूडे मंदरस्स दाहिणपञ्चत्थिमेणं पञ्च्चत्थिमिल्लाए सीयोयाए दविखणेणं एयस्स वि कुमुदो देवो रायहाणी दाहिणपञ्चत्थिमेनं५, एवं पलासेविदिसाहत्यिकूडे मंदरस्त उत्तरपच्चत्थिमेणं पञ्चत्थिमिल्लाए सीयोयाए उत्तरेणं पयस्स वि पलासो देवो रायहाणी उत्तरपञ्चत्थिमेणं६, एवं वडेंसे विदिसाहस्थिकूडे संदरस्त उत्तरपञ्चत्थिमेणं उत्तरिल्लाए सोयाए महाणईए पञ्च्चत्थिमेणं एयस्त वि वडेंसो देवो रायहाणी उत्तरपच्चत्थिमेणं, एवं रोयणागिरीदिसाहस्थिकूडे मंदरस्स उत्तरपुर स्थिमेणं उत्तरिल्लाए सीयाए पुरत्थिमेणं एयस्स वि रोयणागिरी देवो रायहाणी उत्तरपुरत्थिमेणं ॥सू० ३६॥ -:. छाया - का खलु भदन्त ! जम्बुद्वीपे द्वीपे महाविदेहे वर्षे मन्दरो नाम पर्वतः प्रज्ञप्तः ?, गौतम ! उत्तरकुरूणां दक्षिणेन देवकुरूणामुत्तरेणं पूर्वविदेहस्य वर्षस्य पश्चिमेन अपरविदेहस्य वर्षस्य पौरस्त्येन जम्बूद्वीपस्य बहुमध्यदेशभागे अत्र खलु जम्बूद्वीपे द्वीपे मन्दरो नाम पर्वतः प्रज्ञप्तः, नवनवति योजनसहस्राणि ऊर्ध्वमुच्चत्वेन एकं योजनसहस्रमुद्वेधेन मूले दशयोजनसहस्राणि नवतिं च योजनानि दश च एकादशभागान योजनस्य विष्कम्भेण, धरणितले दशयोजनसहस्राणि विष्कम्भेण तदनन्तरं च खलु मात्रा मात्रया परिहीयमानः परिहीयमानः उपरितले एकं योजनसहस्रं विष्कम्भेण मूले एकत्रिंशतं योजनसहस्राणि नच च दशो
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy