SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ काकाशि टीका-चतुर्थवक्षस्कारः सू. ३६ मैरुपर्वतस्य वर्णनम् जोयगाइं आयामविसंभेणं चत्तारि जोषणाई बाहल्लेणं सत्वरयणामई अच्छा, तीसे णं मणिपेढियाए उवरिं देवच्छंदए अटुजोयणाई आयामविक्खंभेणं साइरेगाइं अटू जोयणाई उद्धं उच्चत्तेणं जाव जिणपडिमां वण्णओ देवच्छंदगस्त जाव धूवकडच्छुआणं इति । मंदस्त णं पव्वयस्स दाहिणेणं भ६सालवणं पपणास एवं चउदिसि पि मंदरस्स भदसालवणे चत्तारि सिद्धाययणा भाणियव्वा, मंदरस्सण पव्वयस्स उत्तरपुरस्थिमेणं भदसालव पणास जोयणाइं ओगाहिता एत्थ णं चत्तारि गंदापुक्खरिणोओ एण्णत्ताओ, तं जहा-पडमा १ पउमप्पभा २ चेव कुमुदा३ कुमुदप्पभा४, ताओणं पुक्खरिणीओ एण्णासं जोयणाई आयामेणं पणवीसं जोयणाई विक्खंभेगं दस जोयणाई उध्वेहेणं वण्णओ वेड्यावणसंड्राणं भाणिश्वो, चउदिसिं तोरणा जाव तासि ण पुक्खरिणीणं बहुमज्झदेसभाए एस्थ णं सहं एगे ईसाणस्स देविंदस्स देवरपणो पासायवडिसए पाणत्ते पंचजोयणलयाई उद्धं उच्चत्तेणं अद्धाइजाइं जोयणसयाई विकखंभेणं, अब्भुग्गयमूसि य एवं सपरिवारो पासायवडिंसओ भाणियव्यो, मंदरस्त णं एवं दाहिणपुरस्थिमेणं पुश्खरिणीओ उप्पल. गुम्मा णलिणा उप्पला उप्पलुजला तं चेव पमाणं मज्झे पासायवडिंसओ सक्कस्स सपरिवारो ते णं चेव पमाणेणं दाहिणपञ्चस्थिमेण वि पुक्खरिणीओ भिंगा सिंगणिक्षाचेव, अंजणा अंजणप्पभा पासायडिंसओ सकस्स सीहासणं सपरिवारं उत्तरपञ्चस्थिमेणं पुक्खरिणीओ सिरिकता सिरिचंदार सिरिमहिया३ चेव सिरिणिलया। पासायवडिसओ ईसाणस्स सीहासणं सपरिवारंति । मंदरेणं भंते ! पवए भदसालवणे कइ दिसाहस्थिकूडा पण्णत्ता, गोयमा । अट दिसाहत्थिकूडा पण्णत्ता, तं जहा-पउमुत्तरे१ णीलरते२ सुहत्थी३ अंजणगिरी । कुमुदे य ५ पलासे य६ वडिंसे७ रोयणागिरी८ ॥१॥ कहि णं भंते । संदरे पव्वए भदसालवणे पउमुत्तरे णाम दिसाहन्थिकूडे पणते ?, गोयमा! मंदरस्स पश्यस्स उत्तरपुरस्थिमेणं पुरथिमिल्लाए सीयाए उत्तरेणं एत्थ णं ज०५४
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy