SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रनप्तिसूत्रे व्यमिति स्वयमूहनीयम्, अथास्योपरिवर्तीनि सिद्धायतनादीनि कूटानि वर्णयितुमाह-'सोमणसे' इत्यादि-सौमनसे-सौमनसनामके 'वक्खारपन्नए' वक्षस्कारपर्वते 'कइ' कति कियन्ति 'कूडा' कूटानि शिखराणि 'पण्णत्ते' प्रज्ञप्तानि, पत्र पुंस्त्वं प्राकृतत्वात् सूत्रकृतोक्तम् एवमग्रेऽपि इतिप्रश्ने भगवानुत्तरमाह-'सत्त' सप्त कडा' कूटानि 'पण्णत्ते' प्रज्ञप्तानि, तानि नामतो निर्दिशति-तं जहा-सिद्धे' इत्यादि तद्यथा-सिद्धं-सिद्धायतनकूटम् अत्र नामैकदेशग्रहणे नामग्रहणम्' इति नियमेन सिद्धति नामैकदेशेन सिद्धायतनकूटेति सम्पूर्णनामग्रहणं वोध्यम् एवमग्रेऽपि १, 'सोमणसे २ विय' सौमनसमपि च-सौमनसकूटमपि च 'बोद्धव्वे' बोद्धष्यं नेयम् २, 'मंगलावईकूडे ३' मङ्गलावतीकूःम् ३ । 'देवकुरु ४ विमल ५ कंचण ६ वसिहकडे ७' देवकुरु ४ विमल ५ कश्चन ६ वासिष्ठकूटम्-अत्र समाहारद्वन्द्वान्ते श्रूयमाणस्य कूटस्य प्रत्येकं सम्बन्धात् देवकुरुकूटं ४ विमलफूटं ५ काश्चनकूटम् ६ वासिष्ठकूटमित्यर्थः, 'य' च 'वोद्धव्वे' बोद्धव्यम् ।।१॥ अथादितः सर्वकूटसङ्कलनायां यावन्ति कूटानि भवन्ति तावन्स्याह'एवं सम्वे पंचसइया कूडा' इति एवम् इत्थम् सर्वाणि भादित आरभ्य सौमनसपर्वतोपरिवतीनि सकलानि सप्तापि कूटानि पञ्चशतिकानि पञ्चशतयोजनप्रमाणानि जायन्ते, 'एएसिं' वक्खारपन्यप कइकूडा पण्णत्ता) हे भदन्त ! इस सौमनसवक्षस्कार पर्वत पर कितने कूट कहे गये हैं ? 'पण्णत्ता' में पुलिङ्गता प्राकृत होने से कही गई है। उत्तर में प्रभुने कहा है-(गोधमा । सत्त कूडा पण्णत्ता) हे गौतम ! यहां पर सात कूट कहे गये हैं (तं जहा) उनके नाम इस प्रकार से हैं (सिद्ध सोमणसे विय बोद्धब्वे मंगलावईकूडे, देवकुरु विमल कंचणवसिह कूडेअ योद्धव्वे) सिद्धा. यतनकूट१, सोमणसकूट२, मंगलावतीकूट ३, देवकुरुकूट४, विमलकूट५, कंचनकूट६, और वशिष्टकूट७ ऐसा नियम हैं कि नामके एकदेश से पूरे नामका ग्रहण हो जाता है-अतः इसी नियमके अनुसार 'सिद्धे' पदले सिद्धायतनकूट ऐसा पूरा नाम गृहीत हो गया है तथा दद्वान्ते श्रूयमाणं पदं प्रत्येकं संबद्धयते' इस कथन के अनुसार प्रत्येक पद के साथ कूट शब्द का प्रयोग हुआ जानलेना સૌમનસ વક્ષસ્કાર પર્વત ઉપર કેટલા ફૂટ (શિખરે આવેલા છે? “quત્તા માં પ્રાકૃત डापायी भुमिगत अट ४२वामा मादेसी छ. गेन। पाममा ४३ छ-'गोयमा! 'सत्त कूडा पण्णत्ता' गोतम ही सात ट। मावा छे. 'तं जहा' तटाना नामा मा प्रभारी छ-'सिद्धे सोमणसे वि य योद्धव्वे मंगलावई कुडे, देवकुरू विमल कंचण वसिटकूडे अ बोद्धव्वे' सिद्धारतन टूट १, सौमनस छूट २, माती टूट 3, ४ फूट ४, વિમલ ફૂટ ૫, કંચન ફૂટ ૬ અને વશિષ્ઠ કૂટ ૭ એ નિયમ છે કે નામના એક राथी पूरा नामनु य याय छे. मेथी म नियम भुक्ष्म 'सिद्धे' ५४थी सिद्धायतन हट मोडं पुरनाम हात थयु छ तमा 'द्वन्द्वान्ते श्रूयमाणं पदं प्रत्यकं संवद्ध्यते' मा કથન મુજબ દરેક પદની સાથે કુટ શબ્દ પ્રયુત થયેલ છે, એવું સમજી લેવું જોઈએ.
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy