SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० ३० सौमनसगजदन्तपर्वतवर्णनम् एतेषां प्रायुक्तानां कूटानां 'पुच्छ।' पृच्छा सूत्रनिर्दिष्टः प्रश्नः 'दिसि विदिसाए' दिग्विदिशि-दिशश्च विदिशश्चैषां समाहारो दिग्विदिक तस्मिन् दिग्विदिशि-दिक्षु विदिक्षु चेत्यर्थः 'जहा' यथा येन प्रकारेण 'गंधमायणस्स' गन्धमादनस्य पर्वतस्य भणिता तथा 'माणियव्वा' मणितव्या वक्तव्या प्रथमवक्षरकार गन्धमादनवदेषां कूटानां प्रश्नसूत्रं दिग्विदिनु वक्तव्यमिति समुदितार्थः, तत्र प्रश्नसूत्र हि-'कहि णं भंते ! सोमणसे वक्खारपव्वए सिद्धाययणकूडे णाम कूडे पण्णत्ते ?' इत्यादि, एतच्छाया-क खलु भदन्त ! सौमनसि वक्षस्कारपर्वते सिद्धायतनकूटं नाम कूटं प्रज्ञप्तम् ? इति कूटानां दिग्विदिग्वक्तव्यताहि-मेरुगिरेः समीपवर्ति दक्षिणपूर्वस्यां विदिशि सिद्धायतनकूटं १ तस्य दक्षिणपूर्वस्यां विदिशि द्वितीयं सौमनसकूटं २ तस्य च दक्षिणवस्यां विदिशि तृतीयं मङ्गलावतीइटम् ३ तस्य दक्षिणपूर्वस्यां पञ्चमस्य विमलचाहिये (एवं सव्वे पंच सइया कूड़ा) इस तरह आदिले लेकर सौमनस पर्वत तक के जितने भी कूट कहे गये हैं वे सब पांचसो पोजन प्रमाणवाले हैं। (एएसिं पुच्छा दिसि विदिसाए भाणिअव्वा) इन सौमनस पर्वत सम्बन्धीकूटों के होने में दिशा और विदिशाको लेकर प्रश्न पूछना चाहिये जैसा कि पहिले (गंध. मायणस्स) गन्धमादन पर्वत के कूटों के प्रकरण में पूछा गया है। अर्थात् (कहिणं भंते ! सोमणसे वक्खारपधए सिद्धाययणकूडे णामं कूडे पण्णत्ते) हे भदन्त ! सौमनस वक्षस्कार पर्वत पर सिद्धायतन नामका कूट कहां पर कहा गया है? इत्यादि-तो इन प्रश्नों के उत्तर में ऐसा कहना चाहिये-मेरुगिरिके पास उसकी दक्षिण पूर्वदिशा के अन्तराल में सिद्धायतन कूट कहा गया है उसकी दक्षिण पूर्व दिशा के अन्तराल में द्वितीय सौमनसकूट कहा गया है और उसकी दक्षिण पूर्वदिशा के अन्तराल में तृतीय मंगलावती कूट कहा गया है ये ३ कूट विदिग्भावी हैं । मंगलावती कूटकी दक्षिण पूर्वदिशा के अन्तराल में और "एवं सव्वे पंचसइया कूडा' मा प्रमाणे प्रारमयी भांडीन सौमनस पति सुधाना रेसा इटावामा मासा छ, ते मया पांयसेयो प्रभाव छ. 'एएसिं पुच्छा दिसि विदिसाए भाणिअव्वा' से सौमनस ५तथी सम्पर्क टूटीना मस्तित्व वि मनश तभर GRAL विष प्रश्नो ४२१. र. मेटो २ प्रमाणे 'गंधमायणस्स' गधभाहन પર્વતના હટેના પ્રકરણમાં પ્રશ્નો પૂછવામાં આવેલા છે. તેવી જ રીતે અહીં પણ પ્રશ્નો १२ अर्थात् 'कहिणं भंते ! सोमणसे वक्खारपब्बए सिद्धाययणकूडे णामं कूडे पण्णत्ते' હે ભદંત! સૌમનસ વક્ષસ્કાર પર્વત ઉપર સિદ્ધાયતન નામને ફૂટ કયા સ્થળે આવેલ છે ? ઈત્યાદિ. એ પ્રશ્નના ઉત્તરમાં આ પ્રમાણે સમજવું જોઈએ કે મેરુગિરિની પાસે તેની દક્ષિણ પૂર્વ દિશના અન્તરાલમાં સિદ્ધ યતન ફૂટ છે. તે કૂટની દક્ષિણ પૂર્વ દિશાના અંતરાલમા દ્વિતીય સૌમનસ ફૂટ આવેલ છે અને તેની પણ દક્ષિણ પૂર્વ દિશાના અંતરાલમાં તૃતીય મંગલાવતી ફૂટ આવેલ છે. એ ત્રણ કટ વિદિભાવી છે. મંગલાવતી કૂટની દક્ષિણ પૂર્વ
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy