________________
प्रकाशिका टीका-चतुर्थवक्षस्कारः लू. ३० सौमनसगजदन्तपर्वतवर्णनम् गोयमा !' इति सः-सौमनसो वक्षस्कारगिरिः एतेन अनन्तरोक्तेन अर्थेन कारणेन हैएवमुच्यते सौमनसो वक्षस्कारपर्वतः २ इति 'जाव णिच्चे' यावन्नित्यः-'अनुत्तरं च ॥ गोयमा ! सोमणसेति सासए णामधिज्जे पण्णते । सोमणसेणं भंते ! किं सालए असासए ?, गोयमा ! सिय सासए सिय असालए, से केपट्टेणं सिय सासए लिय अलासए ? जोयमा! दबट्टयाए सासए षण्णपज्जवेहि गंधपज्जपेहिं फासपज्जवेहि असासए, से तेजडेणं एवं बुच्चइसिव सासर सिय असासए । सोमणले णं भंते ! कालओ केवच्चिरं कोइ ?, गोरमा ! ण कयाई णासी ण कयाई ण भवइ ण कयाइ ण भविस्सइ भुवि च भवइ य अविरता य धुवे णियए सासए अखए अबए अवहिए णिच्चे' इति सूत्रं पर्यवसितमिति, व्याजमा चास्य चतुर्थमनटीकातो वोध्या, चतुर्थसूत्रे पद्मवरवेदिका प्रसङ्गारसीत्वेनोत्तपत्र पुरस्वेन वक्त: कारण हे गौतम ! इसका नाम "सौमनस" ऐसा कहा गया है "म मिचे"
इस सूत्रांश को संगत बैठाने के लिये इसके पहिले 'अदुतरंचणं-यमा! सोमणसे ति सालए णामधिज्जे पण्णत्ते ! सोमणसेणं भंते ! कि लालए अनासए गोयमा सिय सासए सिय असासए से केणटेणं सिय सासए सिष असालए? गोयमा ! व्वट्टयाए सासए, घण्णपज्जवेहि गंधपज्जवेहि फासपातहि असासए से तेणटेणं एवं वुच्चइ सिय सासए सिय असासए सोमणलेणं ! कालओ केवच्चिरं होई ? गोयमाण कयाई णासी ण कयाइ ण भवह, जकयाइ ण भविस्सइ, भुर्विच भवाय भविस्सइ य धुवे णियए, सालए अक्खए, अचए, अवटिए णिच्चे' यह पाठ लगालेना चाहिये इस पाठकी व्याख्या चतुर्थ स्त्रकी टीका से जानलेनी चाहिये चतुर्थ सूत्र में यह पाठ पद्मवर वेदिका के प्रसङ्ग में स्त्री लिङ्ग में पदोंको रखकर कहा गया है और यहां उसे पुलिङ्ग में पदोंको रखकर कहा गया है यस यही अन्तर हैं अर्थ में कोई अन्तर नहीं हैं (सोमणसे2. 'जाव णिच्छे' मा सूत्राशनी गति मेसा । भाटे सनी पडi 'अदुत्तरं च णं गोयमा सोमणसे ति सासए णामधिज्जे पण्णत्ते सोमणसेणं भंते ! किं सासए असासए गोयमा सिय सांसए सिय असासए से केणटेणं सिय सासए सिय असासए ? गोयमा ! दवट्ठयाए सासए वण्ण पज्जवेहिं गंधपज्जवेहि फासपज्जवेहि असासए से वेणद्वेणं एवं वुच्चइ सिय सासए सिय असासए सोमससेणं भंते कालओ केवच्चिरं होई ? गोयमा । ण कयाइ णासी ण कयाइ ण भवइ, ण कयाइ ण भविस्सइ, भुवि च भवइय भविस्सइ य, धुवे णियए सासए अक्खए, अबए अवट्रिए णिच्चे' २ भू नये, म पानी व्याभ्या, यतु सत्रना ટીકામાંથી વાંચી લેવો જોઈએ. આ પાઠ ચતુર્થ સત્રમાં પદ્મવદિકાના સંદર્ભમાં સ્ત્રી લિંગમાં પદોને મૂકી ને કહેવામાં આવેલ છે, પણ અહીં તે પાઠના પદને પુલિંગનાં ગોઠવીને અધ્યાત કરવામાં આવેલ છે. માત્ર અહીં તફાવત આટલે જ છે. અર્થમાં કોઈ ५ गत तशत नथी. 'सोमणसे वक्खारपव्वए कइ फूडा पण्णत्ता' मत ! ॥
ज० ५०