SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ ५९२ जम्बूद्वीपप्रज्ञप्तिसूत्रे 'गाऊ सवाई' गव्यूतशतानि 'उच्चेद्देणं' उद्वेवेन भूमिप्रवेशेन 'सेसं' शेषम् अवशिष्टम्विष्कम्भादि 'तहेच' तथैव - माल्यवद्वक्षस्कार गिरिवदेव 'सन्धं' सर्वे बोध्यम् 'णवरं' नवरं केवलम् 'अहो' अर्थ: सौमनसेतिनामार्थः शेषेषु विशेषः तं च नामार्थ प्ररूपयितुं सूत्रं स्मारयति- 'से', इति-से केद्वेगं भंते! एवं बुच्चइ सोमण से वक्खारपन्वए २१, इत्यादि सूत्रं बोध्यम् अथ केना-र्थेन भदन्त ! एवमुच्यते - सौमनसो वक्षस्कारपर्वतः २ १ इति, प्राग्वत् 'गोयमा !' भो गौतम ! 'सोमणसे' सौमनमे 'णं' खलु 'वक्खारपच्चए' वक्षस्कारपर्वते 'वहवे' वरवः 'देवाय' देवाच 'देवीओ य' देव्यश्व 'सोम' सौम्याः - सरल स्वभावाः 'सुमणा' सुमनसः - सुभावनाकलितमानसाः आसते यावद् मेहन् ततः सुमनसामयमावासः सौमनसोऽयं गिरिः, अत्र देवमाह'सोमण से य' सौमनसथ 'इत्थ' अत्र 'देवे' देवः तदधिपतिः परिवसतीति परेणान्वयः, सच 'देवः कीदृशः ? इत्यपेक्षायामाह - 'महिद्धीए जाव परिवसद्' महर्द्धिको यावत् परिवसतिमहर्द्धिक इत्यारभ्य परिवसतीति पर्यन्तानां पदानामत्र सग्रहो वोध्यः तथाहि - 'महर्द्धिकः, महाद्युतिकः, महाबलः, महायशाः, महासौख्यः महानुभावः, पल्योपमस्थितिकः परिवसति' इति एषामर्थश्चाष्टमसूत्रव्याख्यातो ग्राह्यः । इति नामकारण मुक्तोपसंहरति- 'से एएणद्वेणं सयाई उद्धं उच्चत्तणं चत्तारि गाउयसयाई उब्वेहेणं सेसं तहेव सव्वं, णवरं अट्टो से गोयमा । सोमणसेणं वक्खारपञ्चए घहवे देवा य देवीओ अ ) यह सौमनस नामका वक्षस्कार पर्वत निषेध वर्षधर पर्वत के पास में चारसौ योजन का ऊंचा है, और चारसौ कोश का उद्वेध वाला है बाकी का और सब विष्कंभ आदि का कथन माल्यवान पर्वत के प्रकरण जैसा ही है । किन्तु इसका जो "सौमनस" ऐसा नाम कहा गया है वह यहां पर अनेक देव और देवियां आकर विश्राम करती है आराम करती है । ये सब देव और देवियां सरल स्वभाव वाली होती है और शुभ भावना वाली होती हैं । तथा (सोमण से अ इत्थ देवे महिद्धीए जाच परिवसइ) सौमनस नामका देव जो महर्द्धिक आदि विशेषणों वाला है यहां पर रहता है ( से एएणडेणं गोयमा ! जाव णिच्चे) इस वरं अट्ठो से गोयमा ! सामणसेणं वक्खाररन्त्रए घहवे देवाय देवीओ अ०' मा सोमनस' નામક વક્ષસ્કાર પર્વત નિષધ વધર પર્વતની પાસે આવેલ છે અને તે ચારસે (૪૦૦) ચેાજન જેટલે ઊંચા છે. અને ચારસા (૪૦૦) ગાઉ જેટલા પ્રમાણમાં ઉદ્દેધવાળા છે શેષ મધુ વિષ્ણુભ વગેરેના સંબંધમાં કથન માલ્યવાન વક્ષસ્કાર પર્યંતના પ્રકરણ જેવું જ છે. પણ मेनु ? 'सौमनस' वु' नाम राभवामां आव्यु छे. तेनु' र अड्डी' मने देव-देवीओ આવીને વિશ્રામ કરે છે, આરામ કરે છે. એ દેવ દેવીઓ સરલ સ્વભાવવાળાં હાય છે. भने शुभ भावनावाजां होय छे ते 'सोमणसे अ इत्थ देवे महिद्धीए जाव परिवसई' सोभनस नाभ४ देव है ? महर्द्धि वगेरे विशेषो। वाणी छे अड्डी रहे छे. 'से एएणट्टेणं गोयमा ! जाव णिच्चे' मेथी हे गौतम | मेनु' नाम 'सौमनस' मेषु' रामवामां मान्यु
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy