SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रतिस्ते उत्तरसूत्रे 'गोयमा !" हे गौतम ! 'णिसहस्स' निषधस्य-निपधनामकस्य 'वासहरपव्ययस्स' वर्षधरपर्वतस्य 'उत्तरेणं' उत्तरेण-उत्तरदिशि 'सीयाए' शीतायाः 'महाणईए' मानधाः 'दाहिणेणं' दक्षिणेन-दक्षिणदिशि 'दाहिणिल्लस्स' दाक्षिणात्यस्य दक्षिणदिग्यर्दिनः 'सीयामुहवणस्स' शीताखवनस्य 'पञ्चस्थियेणं' पश्चिमेन-पश्चिमदिशि 'तिउडस्स' त्रिकूटस्यत्रिकूटनामकस्य 'वक्खारपस्यस्स' वक्षस्कारपर्वतस्य 'पुरस्थिमण' पौरस्त्येन पूर्वदिशि 'एत्य' पत्र अत्रान्तरे 'ण' खलु 'जंबुद्दीवे जम्बूद्वीपे 'दीवे' द्वीपे 'महाविदेहे महाविदेहे 'यासे' वर्षे 'बच्छे' वत्सः ‘णाम' नाम 'विजए' विजयः 'पण्णत्ते' प्रज्ञप्तः, अस्य 'तं चेव' तदेव 'पमाणं' प्रमाणम् 'सुसीमा' मुसीमा-मुसीमा नाम्नी 'शयहाणी' राजधानी अस्याः प्रमाणमयोध्याराजधानीवन्, अथ विनयविभाजकं वक्षस्कारगिरिमाह-'तिउडे' त्रिकूटः त्रिकूट नामकः 'वक्खारपरए' वक्षस्थारपर्चतः १, 'सुवच्छे' मुवत्सा-मुवत्सनामा 'विजए' विजयः 'कुंडला' कुण्डला कुण्डलानाम्नी 'रायहाणी २' राजधानी 'तत्तजलाणई' तप्तजला नदी नाम के द्वीप में महाविदेह क्षेत्र में वत्स नाम का विजय कहां पर कहा है ? उत्तर में प्रभु कहते हैं-(गोयमा ! णिसहस्रू वासहरपव्वयस्स उत्तरेणं सीयाए महाणईए दाहिणेणं दाहिणिल्लस सीयामुहवणस्स पच्चस्थिमेणं तिउडस्स वक्खारपध्वयस्स पुरथिमेणं एस्थ गं जंबुद्दीवे दीवे महाविदेहे वाले वच्छे णाम विजए पण्णत्त) हे गौतम ! निषध वर्षधर पर्वत की उत्तर दिशा में सीता महानदी की दक्षिण दिशा में, दक्षिण दिग्वती सीता मुखवन की पश्चिम दिशा में त्रिकूट वक्षस्कार पर्वत की पूर्व दिशा में जम्बूद्वीप नाम के द्वीप में वर्तमान विदेह क्षेत्र-महाविदेह क्षेत्र के भीतर वत्स नाम का विजय कहा गया है (तं चेच पमाणं सुसीमा रायहाणी तिउडे वखारपन्चए सुवच्छे विजए कुंडला रायहाणी २ तन्तजला गई महावन्छे विजए अपराजिया रायहाणी ३) इसका प्रमाण वही है सुसोमा यहां राजधानी है इसका वर्णन अयोध्या राजधानी के णाम विजए पण्णत्ते' 8 मत ! दीपभां, महावित क्षेत्रमा पस नाम विजय या स्यने सावट छ ? ना ४५.५i प्रभु ४ छ-'गोयना! णिसहस्स वासहरपधयास उत्तरेणं सीयाए महावईए दाहिणेणं दाहिणिल्लस्स सीयामुहवणस्स पच्चत्थिमेश तिउडस्स वक्खारपव्ययस्स पुरत्थिमेणं एत्थणं जंबुद्दीवे दीवे महाविदेहे वासे वच्छे णाम विजए पण्णत्ते' હે ગૌતમ ! નિષધ વર્ષધર પર્વતની ઉત્તર દિશામાં, સીતા મહાનદીની દણિ દિશામાં, દક્ષિણ દિશ્વતી સીતા મુખવનની પશ્ચિમ દિશામાં, ત્રિકૂટ વક્ષસ્કાર પર્વતની પૂર્વદિશ માં, જંબૂઢીપ નામક દ્વીપમાં વર્તમાન વિદેહ ક્ષેત્ર–મહાવિદેહની અંદર વત્સ નામક વિજય मावत छ. 'तं चेव पमाणं सुमीमा रायहाणी तिउडे वक्खारपव्वए सुवच्छे विजए कुंडला रायहाणी २ तत्तजला णई महावच्छे विजए अपराजिया रायहाणी ३' मेनु प्रभा] पूर्ववत જ છે. અહીં સુસીમાં નામે રાજધાની છે. એનું વર્ણન અધ્યા રાજધાની જેવું છે,
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy