SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ રૂદ્ર્ષ્ટ जम्बूद्वीपप्रज्ञप्तिसूत्रे सुगमम् नवरं 'कच्छकावती - कच्छः तटं, स एव कच्छकः सोऽस्त्यामिति कच्छकावती अतिशयार्थेऽत्र मतुप् प्रत्ययः स्त्रीत्वान्ङीप् दीर्घस्तु शरादित्वाद्बोध्यः, 'सेसं जहा कच्छस्स विजयस्स' शेषम् उक्तातिरिक्तं सर्वकथनम् यथा कच्छरय विजयस्य तथाऽस्यापि विजयस्य सर्व वक्तव्यम् तत् किम्पर्यन्तम् ? इत्याह- 'जाव कच्छगावई य इत्थ देवे' यावत् कच्छावती चात्रदेवः परिवसतीति पर्यन्तं सर्वं वाच्यम्, तत्र देवविशेपणानि प्राग्वत् अथास्मात्प्राच्यमन्तरनदीं वर्णयितुमुपक्रमते 'कहि णं भंते 1 इत्यादि - प्रश्नमत्रं युगमम् उत्तरसूत्रे 'गोयमा ' हे गौतम ! ' आवत्तस्स' आवर्तस्य एतन्नामकस्य 'विजयस्स' विजयस्य ' पच्चत्थिगेणं' पश्चिमेन पश्चिमदिशि : कच्छगावईए' कच्छकावत्याः पतन्नामकस्य 'विजयस्स' विजयस्य 'पुरत्थिमेणं' पौरस्त्येन - पूर्वदिशि 'णीलवंतस्स' नीलवतः एतन्नामकस्य वर्षधर पर्वतस्य 'दाहि पिल्ले' दाक्षिणात्ये 'णितंचे' नितम्बे - मध्यभागे 'एत्थ' अत्र अत्रान्तरे 'णं' खलु 'महामहाविदेह क्षेत्र में चतुर्थ कच्छकावती नामका विजय कहां पर कहा गया है इसके उत्तर में प्रभु कहते हैं- 'गोयमा ! पीलवंतस्स दाहिणेणं सीयाए महाणईए उत्तरेण दहावतीए महाणईए, पच्चत्थियेणं पउसकूडस्स पुरस्थिमेणं एत्थ णं महाविदेहे वासे कच्छ्गावती णामं विजए पण्णत्ते' हे गौतम! नीलवन्त की दक्षिणदिशा में, सीता महानदी की उत्तरदिशा में, हृदावती महानदी की पश्चिम दिशा में एवं पद्मकूट की पूर्वदिशा में महाविदेह क्षेत्र के भीतर कच्छाकावती नामका विजय कहा गया है । (उत्तरदाहिणायए पाईणपडीणविच्छिन्ने) यह विजए उत्तर दक्षिण दिशा की ओर दीर्घ लंबा है और पूर्व और पश्चिम की तरफ विस्तीर्ण है । 'सेसं जहा कच्छहस विजयस्स जाव कच्छगावई अ इत्थदेवे' इस से अवशिष्ट और सब कथन कच्छविजय के कथनानुसार ही जानना चाहिये यावत् कच्छकावती नामका देव यहां पर रहता है । 'कहि णं भंते! महाविदेहे वासे दहावई कुंडे पान्त' हे भदन्त ! महाविदेह વિદેહ ક્ષેત્રમાં ચતુર્થાં કચ્છકાવતી નામક વિજય કા સ્થળે આવેલ છે? એના જવાણમાં अलु ४ छे - 'गोयमा ! नीलवंतत्स दाहिणणं सीयार महानईए उत्तरे दहावतीए महाणईए पच्चत्थिमेणं पउम कूडस्स पुरत्थिमेणं एत्थ णं महाविदेहे वाले कच्छगावती णामं विजय पण्णत्ते' હે ગૌતમ ! નીલવન્તની દક્ષિણુ દિશામાં, સીતા મહાનદીની ઉત્તર દિશામાં, ટૂંકાવતી મહા નદીની પશ્ચિમ દિશામાં તેમજ પદ્મફૂટની પૂર્વ દિશામાં મહાવિદેહ ક્ષેત્રની અંદર કચ્છકાવતી नाम विनय मावेस हे 'उत्तरदाहिणायम पाई० पडणविच्छिन्ने' से विनय उत्तर दक्षि दिशा तर दीर्घ शोटले हे सामो छे, भने पूर्व रमने पश्चिम तर विस्ती छे. 'सेसं जहा कच्छस्स विजयस्स जाव क छवई अ इत्थ देवे' शेष मधु थन हुन्छ विश्यना पान भुम लगी सेवु लेोि. यावत् १२छावती नाम देव अड़ी रहे छे. 'कहि णं अंते । महाविदेहे वासे दहावई कुडे पप्णते' हे लहन्त भहाविद्वेड क्षेत्रमां द्रडावती नाम झुंड या स्थणे आवेस
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy