SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका - बतुर्थ वक्षस्काः सू० २८ द्वितीय सुकच्छविजयनिरूपणम् 'विदेहे' महाविदेहे 'वासे' वर्षे 'दहावईकुंडे णामं कुंडे' इदावती कुण्डं नाम कुण्डं 'पण्णने ' प्रज्ञतम् 'सेसं' शेपम् आयामविष्कम्नादिकम् 'जहा' यथा 'गाहावई कुंडरस' ग्राहावतीकुंड स्थ तथाsस्यापि बोध्यम् किम्पर्यनम् ? इत्याह- 'जाब अहो' यावदर्थ:- ग्राहायतीति नामार्थवर्णनपर सूत्रपर्यन्तमित्यर्थः, नवरं हृदावतीद्वीपो हृदावती देवीभवनं हृदावती प्रभपत्रादि योगादिदं कुण्डमपि इदावतीत्यन्वर्थनामकम् इति वोध्यस् तत्र द्वदाः अगाधा जलाशयास्ते सन्त्यस्यामि दावती अत्र शरादित्वाद्दीर्घः पूर्ववत् सुज्ञानः, अध यथेयं सीतामहानदीं गच्छति तथाऽऽह 'तस्स णं' इत्यादि तस्य खलु 'दाहावई कुंडन्स' हृदावतीकुण्डस्य ' दाहिणेणं' दक्षिणे- दक्षिणदिकस्थेन 'तोरणेणं' तोरणेन बहिर्द्वारेण 'दहावई महाणई' इदावती महानदी 'पवूढा' प्रव्यूढा निर्गता 'समाणी' सती 'कच्छावई आवते' कच्छावत्यात 'विजए' विजय 'दुहा' द्विधा 'विभयमाणी २' विभजमाना २ दाहिणेणं' दक्षिणेन-दक्षिण दिशि 'सीयं' सीताम् 'महाणई' महानदीं 'समप्पेइ' समाप्नोति समुपैतीत्यर्थः अथ पञ्चमं विजयं क्षेत्र में हृद्रावती नामका कुण्ड कहाँ पर कहा गया है ? इसके उत्तर में प्रभु कहते हैं'गोमा ! आवत्तस्स विजयस्स पच्चत्थिमेणं कच्छगावइए विजयस्स पुरत्थिमेणं नीलवंतस्स दाहिणिल्ले जितं एत्थ णं महाविदेहे वासे दहावईकुंडे णामं कुंडे पण्णत्ते' हे गौतम! आवर्तनामक विजय की पश्चिमदिशा में कच्छकावती विजय की पूर्वदिशा में, तथा नीलवन्त पर्वन के दक्षिणदिशा में रहे हुए नितम्बपर महाविदेह क्षेत्र के भीतर द्रहावती नामका कुण्ड कहा गया है । 'सेसं जहा गाहावई कुंडस्स जाव अट्ठो' इस कथन के अतिरिक्त और सब इस कुण्ड के विषय का आगेका कथन ग्राहावती कुण्ड के कथन जैसाही यावत् इसका नाम ऐसा क्यों हुआ इस अन्तिम कथन तक यहां पर जानना चाहिये 'तस्स णं दहावइ कुंडल्स दाहिणेणं तोरणं दहावई महाणई पवूढा समाणी कच्छावई आवत्ते विजए दुहा विभजमाणीर दाहिणेणं सीअं महाणई समप्पेइ' उस ब्रहावती कुण्डके दक्षिणतोरणद्वार है ? सेना वाममां प्रभु उडे छे - 'गोयमा ! आवत्तस्स विजयस्स पच्चत्थिमेण कच्छगावइए विजयस्स पुरत्थिमेणं णीलांतरस दाहिणिल्ले णितंवे एत्थ णं महानिदेहे वासे दद्दानई कुडे णामं પુરુંતુ પળત્તે' હું ગૌતમ ! માવત નામક વિજયની પશ્ચિા દિશામાં મુકાવતી વિજયની પૂર્વ દિશામાં તથા નીલવન્ત પર્યંતની દક્ષિણ દિશામાં આવેલ નિતંબ ભાગ ઉપર મહાવિદેહુ क्षेत्रनी शहर द्रडावती नाम झुंड गावे छे. 'सेसं जहा गाहावई कुंडस्स जाव अट्ठो' था थन શિવાય ખીજું બધું અ' કુંડ વિષેનું કથન ગ્રહાવતી કુંડના કથન જેવું જ છે ચાવએનુ નામ એવુ... શા કારણથી રાખવામાં આવ્યું આ અ ંતિમ કથન સુધી અહીં જાણી લેવુ જોઈએ. 'तस्स णं दहावइ कुंडस्स दाहिणेणं तोरणेगं दहावई महाणई पवृढा समाणी कच्छावई आवत्ते विजए दुहा विभजमाणी२ दाहिणेणं सीअं महाणई समप्पेइ' ते द्रावती डुडना दृक्षिषु तारण
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy