SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका - चतुर्थवक्षस्कारः सू. २३ सुदर्शनाजम्बूवर्णनम् २७३ तस्याः - जम्बूसुदर्शनायाः खलु 'पुरस्थिमेणं पौरस्त्येन पूर्वस्यां दिशि 'चउन्हें' अग्गमहिसीणं' चतसृणाम् अग्रमहिषीणां प्रधानमहिषीणाम् - सर्वश्रेष्ठराज्ञीनाम् ' चत्तारि जंबूओ पण्णत्ताओ' चतस्रो नम्बः प्रज्ञप्ताः-कथिताः । अथ गाथाद्वयेन पार्षद देवजम्बूराह - 'दक्खिणेत्यादि - 'दक्खिणपुरस्थि मे' दक्षिणपौरस्त्ये - अग्निकोणे, 'दक्खिणेण' दक्षिणेन - दक्षिणस्यां दिशि 'तह अवरदक्खिणणं च ' तथा अपरदक्षिणेन अपरदक्षिणस्यां नैर्ऋत्यविदिशि च एतद्दित्रये यथाक्रमम् । ‘अट्ठदसबारसेव य' अष्टदशद्वादश- तत्राग्निकोणे अष्ट, दक्षिणस्यां दिशि दश, नैऋत्यकोणे द्वादश च 'भवंति जंबू सहरसाई' जम्बूसहस्राणि - जम्बुनां सहस्राणि भवन्ति एव शब्दोऽवधारणार्थः, तेन न न्यूनानि नाधिकानि इति व्यवच्छेदार्थः | १ | 'अणियाहिवाण' अनीकाधिपानाम् - सेनाधिपतीनां देवानां सप्तानां 'पच्चत्थिमेण' पश्चिमेन पश्चिमायां दिशि 'सत्तेव होंति जंबूओ' सप्तैव सप्तसंख्या एव न न्यूनाधिका जम्वो भवन्ति । इति द्वितीयः परिक्षेपः । अथ तृतीयपरिक्षेपमाह - 'सोलसे' इत्यादि - 'आयरक्खाणं' आत्मरक्षाणाम् - आत्मरक्षाकारिणाम् अनादृत देवस्य सामानिक 'चतुर्गुणानां सोलस साहस्सीओ' षोडशसहस्राणां देवानां महिषियों के 'चत्तारि जंबूओ पण्णत्ताओ' चार जंबू वृक्ष कहे हैं । अब दो गाथा से पार्षद देव के जंबू कहते हैं - 'दक्खिण पुरस्थि में' अग्निकोण में 'दक्खिण' दक्षिण दिशामें 'तहअवर दक्खिणेणं च ' नैऋत दिशामें ये तीनों दिशा में क्रम से 'अट्ठट्स बारसेव' आठ, दस, बारह उनमें अग्निकोणमें आठ, दक्षिण दिशामें दस नैऋत्य कोण में बारह 'भवंति जंबू सहस्साई' इतना हजार वृक्ष होते हैं । अर्थात् अग्निकोणमें आठ हजार, दक्षिण दिशामें दस हजार नैऋत्य कोण में बारह हजार जंबूवृक्ष होते हैं - इससे न्यूनाधिक नहीं होते हैं |१| 'अणिया हिवाण' सात सेनापतिदेवों के 'प्रच्चत्थिमेण' पश्चिम दिशा में 'सत्तेव होति जंबूओ' सात जंबूवृक्ष होते हैं । यह दूसरा परिक्षेप कहा२ अब तीसरा परिक्षेप कहते हैं-'आयरक्खाणं' अत्मरक्षक देवों के सामानिकों से चोगुने होने से 'सोलहसाहस्सीओ' सोलह हजार 'चउद्दिसि' पूर्वादि चारों हवे में गाथाथी भाषछ हेवना मंजू आहे छे.- 'दविखणपुरत्थिमे' भाग्नेय अशुभां 'दक्खिणेण' दृक्षिष्षु द्विशाभां 'तह अवरदक्खिणेणं च' नऋत्य हिशामां भी त्राणे हिशाभां उभशः 'अट्ठ दस बारसेव' माई, इस मार, तेभांमग्नि अणुभां माहे, दृक्षिण दिशाभां इस नैऋत्यअशुभां णार 'भवंति जंबूसहस्साईं' भाटला डेलर भूवृक्ष होय छे. अर्थात् अनि शुभां આઠ હજાર, દક્ષિણ દિશામાં દસ હજાર, નૈઋત્ય કોણુમાં ખાર હજાર જમ્મુ વૃક્ષેા હોય છે. तेनाथी श्रोछणवत्ता होता नथी. ॥१॥ 'अणियाहिवाण' सात सेनापति हेवाना 'पच्चत्थिमेण ' पश्चिम द्विशाभां 'सत्तेव होंति जंबूओ' सात वृक्षो होय छे. या जीले परिक्षेय उद्यो. ॥२॥ हवेत्रीले परिक्षेय हेवामां आवे छे. - ' आयरक्खाणं' आत्मरक्षा हेवाना साभानिमाथी यार गया होवाथी 'सोलहसाहस्सीओ' सोज हन्नर 'चउद्दिसि' पूर्वाहि यारे दिशामां ज० ३५
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy