SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ २७४ जम्बूद्वीपप्रज्ञप्तिसूत्र 'चउदिसिं' चतुर्दिशि-पूर्वादि दिकचतुष्टये पोडश साहस्त्र्यः जम्बूनामितिशेषः भवन्तीति क्रियाध्याहारोऽत्र वोध्या, तत्र एकैकस्यां दिशि चतस्रश्चतस्रः साहस्त्र्य इति दिक्चतुष्टये पोडश साहस्त्र्यो भावनीयाः। यद्यप्यनयो द्वितीय तृतीयपरिक्षेपयोः प्रमाणचर्चा पूर्वाचार्यनं कृता, तर्हि मानज्ञानं कथमनयोः स्यादिति जागति जिज्ञासा, तथापि पद्मदपद्मपरिक्षेपानुसारेण पूर्वपूर्वपरिक्षेपजम्ब्वपेक्षयोत्तरोत्तरपरिक्षेपजम्ब्बोऽर्द्धप्रमाणा बोध्याः, अत्रापि प्रत्येक परिक्षेपे एकैकस्यां श्रेण्या विधीयमानां क्षेत्रसङ्कीर्णत्वेनानवकाशदोपस्तथैव प्रादुर्भवति तेन परिक्षेपजातयस्तितस्तथैव वक्तव्याः । अधुनाऽस्या एवं त्रिचनपण्डीपरिक्षेपान् वक्त्तुमाह'जंबूएणं' इत्यादि-जंवूए णं तिहि' जम्बाः खलु त्रिभिः-त्रिसंख्यकैः ‘सइएहि' शतिकैः-योजनशतप्रमाणैः, 'वणसंडेहिं सबओ समंता संपरिक्खित्ता' वनपण्डैः सर्वतः समन्तात् सम्परिक्षिताः-परिवेष्टताः प्रज्ञप्ताः, तद्यथा-अभ्यन्तरेण मध्यमेन बाह्येन चेति । अथात्र यथा यदस्ति तथा तदाह-'जंवृए णं' 'इत्यादि-जंचूए णं' जम्ब्वाः सपरिवारायाः दिशा में सोलह हजार जंबूवृक्ष होते हैं। एक एक दिशामें चार हजार के क्रम से चारों दिशामें मिलके सोलह हजार समझ लेवें। यद्यपि इन, दुसरे तीसरे परिक्षेप के प्रमाण की चर्चा पूर्वीचार्यने की नहीं है तब उसका मानादिज्ञान कैसे जाना जा सके ? इस प्रकार की जिज्ञासा जाग्रत होती है, तो भी पद्महद के पदमपरिक्षेप के कथनानुसार पूर्व पूर्व पनिक्षेप जंबू की अपेक्षा से उत्तर उत्तर के परिक्षेप जंबू खे अर्द्ध प्रमाण वाला समझे। यहां पर भी प्रत्येक परिक्षेपमें एक श्रेणी में होने वाली क्षेत्र संकीर्णता से अनवकाश दोष उसी प्रकार आ जाता है अतः तीन परिक्षेप जाती कहनी चाहिए। ____अब तीन वनषण्ड के परिक्षेप का कथन करते हैं-'जंबूएणं तिहिं सइएहि' जंबू तीनसो योजन प्रमाण वाले 'वणसंडेहिं सवओ समता संपरिक्खित्ता' वनषण्डों से चारों दिशामें व्याप्त होकर स्थित है। वे तीन वनषण्ड इस प्रकार हैआभ्यन्तर, मध्यम एवं याह्य । સેળ હજાર જંબૂ હેય છે. એક એક દિશામાં ચાર હજારના ક્રમથી ચારે દિશાના મળીને સોળ હજાર થાય છે તેમ સમજવું. ચાપિ આ બીજા અને ત્રીજા પરિક્ષેપના પ્રમાણની ચર્ચા પૂર્વાચાર્યોએ કરેલ નથી. તે તેના માનાદિનું જ્ઞાન કેવી રીતે જાણી શકાય? આ રીતની જીજ્ઞાસા ઉત્પન્ન થાય છે, તે પણ પદ્મહેંદના પદ્મ પરિક્ષેપના કથનાનુસાર પૂર્વ પૂર્વ પરિક્ષેપ જંબૂથી અર્ધા પ્રમાણવાળા સમજે, અહીંયાં પણ દરેક પરિક્ષેપમાં એક શ્રેણમાં થવાવાળી ક્ષેત્ર સંદીનાથી અનવકાશ દેષ એજ રીતે આવી જાય છે. તેથી ત્રણ પરિક્ષેપ જાતી કહેવી જોઈએ. वे प्राय पनपना परिक्षेनु ४यन ४२ छ-'जंवूएणं तिहिं सइएहिं भू अस। ये.सन प्रभावामा 'वनसंडेहि सन्चओ समंता संपरिक्खित्ता' पनप डाथी सारे हिशामा व्याप्त થઈને રહેલ છે, એ ત્રણે વનખંડ આ પ્રમાણે છે.-આત્યંતર, મદામ અને બાહ્ય.
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy