SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्राप्तिसूत्रे माह-'से जहा णामए आलिंगपुक्खरेइ वा.' स यथा नामक आलिङ्गपुष्कर इति वा इत्यादि भूमिभागवर्णनं व्याख्यासहितं पप्ठ सूत्रतो बोध्यम् ॥सू० २॥ मूलम-तस्स णं बहुसमरमणिज्जस्स भूनिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगे भवणे पण्णते, कोसं आषामेणं, अछकोसं विक्खंभेणं, देसूणगं कोसं उद्धं उच्चत्तेणं, अणेगखंभलयसपिणविढे पासाईए दरिसणिज्जे । तस्स णं भवणस्त तिदिलि तओ दारा पणता । तेणं दारा पंचधणुसयाई उद्धं उच्चत्तेणं अडाइजाई धणुलयाई विक्खंभेणं, तावइयं चेव पवेसेणं । सेआ घरकणगथूनिआ जाच वणमालाओ णेयव्वाओ । तस्स णं अवणस्त अंतो वहुसारमाणिज्जे भूमिभागे पण्णत्ते, से जहा णामए आलिंगयुक्खरेइ बा० । तरल णं वहुसज्झदेसभाए एत्थ णं महई एगा सणिपेढिया पण्णता। साणं मणिपेढिशा पंच धणुसयाई आयामविश्वंभेणं अड्डाइजाइं धणुसरा वाहल्लेणं, सव्वमणिमई अच्छा० । तीसेणं मणिपेदियाए उप्पिं एत्थ णं महं एगे लयणिज्जे पण्णत्ते । सयणिज्ज वण्णओ भाणियो । से णं पउमे अण्णेणं अट्ठसएणं पउमाणं तदधुञ्चत्तप्पमाणमित्ताणं सबओ समेतो संपरिक्खित्ते । ते णं पडमा अजोयणं आयामविश्वंक्षेप, कोसं वाहल्लेणं, दसजोयणाई उठवेहेणं, कोसं ऊसिया, जलताओ साइदेगाइं दस जोयणाई उच्चत्तेणं । तेसि णं पउनाणं अयमेयारूवे वण्णावाले पण्णत्ते, तं पदों की व्याख्या-चतुर्थ सूत्र गत जगती के वर्णन में देखलेना चाहिये, (तीसेणं कणियाए उप्पि बहुलमरमणिज्जे भूमिभागे पण्णत्ते) इस कर्णिका के ऊपर का भूमि भाग ऐसा बहुसमरमणीय कहा गया है (से जाहा णालए आलिंग पुक्खर इति वा) जैसा की बहुसमरमणीय आलिङ्ग पुष्कर-वृदंग का मुखहोता है इत्यादि रूप से इस भूमि भाग का वर्णन व्यख्यासहित छठ वें सूत्रसे जान लेना चाहिये ॥२॥ पण्णत्ते' को शुनी ५२ने भूमिमा मेवा भरमणीय वामां आवे छे 'से जहा णामए आलिंगपुक्कर इति वा का मसभरमणीय माlan पुष्४२-भू-भुमना હોય છે. ઈત્યાદિ રૂપમાં એ ભૂમ્રિભાગનું વર્ણન વ્યાખ્યા સહિત ષષ્ઠ સૂત્રમથી જાણી न . ॥ १. २ ॥
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy