SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ प्रकागिका टीका-चतुर्थवक्षस्कारः सू० ३ तत्रस्थितभवनादिवर्णनम् जहा-इरामया मूला जाब कामनालई कठिणया । सा गं कपिणया कोस आयामेणं अशकोसं वाहल्लेणं, समकाणमामई अच्छ इति। तीसे णं कष्णियाए उपि बहुसलरमणिज्जे जाव सणीहिं उनसोभिए । तस्स णं पउमस्स अवरुत्तरेणं उत्तरेणं उत्तरपुरस्थियेणं एत्थ णं सिरीए देवीए चउन्हं सानाणियसाहरूलीणं चत्तारि एउमलाहस्सीओ पण्णत्ताओ। तस्स णं पउमस्त पुरथिनेणं एत्प णं सिरी देवीए बउण्हं महत्तरियाणं बतारि पाउसा पणता । लरल पं पउनस्ल दाहिणपुरस्थिमेणं सिरीए देवीए अभितरियाए परिसाए अहाहं देवसाहरूसीणं अट्ट पउमसाहस्सीओ पाणत्ताओ। दाहिणणं मन्झिसपरिसाए दसण्हं देवसाहस्सीणं दस पउनसाहस्लीओ पण्णत्ताओ। दाहिणपच्चरिथमेणं बाहिरियाए परिसाए वारसण्हं देवताहस्लीणं वारस पउमसाहस्सीओ पण्णताओ। पच्चस्थिमेणं सलाहं अणियाहिबईणं सत्त पउमा पण्णताओ । पच्चरिथमेशं सत्ताह अणियाहिबईणं सत्त पउमा पण्णता। तस्स णं पउमस्त चउदिलि समओ ससंता इत्थ ण सिरीए देवीए सोलसण्हं आयरकखदेवसाहस्तीणं सोलस उससाहरूलीओ पण्णत्ताओ। से गं तीहिं पापरिक्वेहि ताओ लसंता संपरिखित्ते, तं जहा-अभितरएणं, सज्झिमएणं, बाहिरपणं । अमितरए पउमपरिक्खेवे बत्तीसं पउससवसाहरलीओ पत्तायो । मज्झिमए पउमपरिक्खेवे चत्तालीसं पउमसयसाहस्सीओ पाणसाओ । वाहिरए पउसपरिक्खेवे अडयालीसं पउससयसाहसीओ एण्णताओ । एवामेव सपुआवरेणं तिहिं पउमपरिक्खेवेहिं एगा पडसकोडी वीसं च पउमसयसाहस्सीओ भवंतीति अक्खायं । से केपटेणं संते ! एवं वुच्चइ-पउस दहे दहे ?, गोयमा! पउमदहेणं तत्थ २ देसे तहिं . वहये उप्पलाइं जाव सयसहस्सपत्ताई पउमद्दहप्पलाई एउमहहरपणाभाई सिरी य इत्थ देवी महिड्डिया जाव पलिओक्सट्रिइया परिवसइ, से एएगटेणं जाव अदुत्तरं च णं गोयमा! पउमदहस्त लासए णामधेज्जे पण्णते, ण कयाइ णासि न० ॥सू०३॥
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy