SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ २२९ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० २१ यमका राजधान्योर्वर्णनम् भासमानपत्रभारान्धकारगम्भीरदर्शनीयाः, उपविनिर्गत नवतरुणपत्रपल्लवकोमलोज्ज्वलचलकिसलयसुकुमारप्रवालशोभितवराङ्कुराग्रशिखराः, नित्यं कुसुमिताः, नित्यं सुकुलिताः, नित्यं लवकिताः नित्यं स्तवकिताः, नित्यं गुल्मिताः, नित्यं गुच्छिता, नित्यं यमलिताः, नित्यं युगलिताः, नित्यं विनमिताः नित्यं प्रणमिताः, नित्यं सुविभक्तप्रतिमञ्जर्यवतंसकधराः, नित्यं कुसुमितमुकुलितलकितस्तबकितगुल्मितगुच्छितयमलितयुगलितविनमितपण मितसुविभक्तप्रतिमञ्जयवतंसकधराः, शुकवहिण-मदन-शलाका-कोकिल-कोरक-भृङ्गारक-कोण्डटक-जीवञ्जीवक-नन्दीमुख-कपिल--पिङ्गलाक्षक-कारण्डव-चक्रवाक-कलहंस--सारसानेक शकुनगणमिथुनविरचित शब्दोनतमधुरस्वरनादिताः' इत्येषां पदानां सङ्ग्रहो बोध्यः सुरम्या: एषां मूलवदादि सुरम्याणां पदानां व्याख्या पश्चमसूत्रतो बोध्या, तेणं तिलया जाव नंदिरुक्खा अनाहिं वह हिं पउमलयाहिं जाच सामलयाहिं सवभो समंता संपरिक्खिता' छाया-ते खलु तिलका यावनन्दिवृक्षाः अन्याभिहुभिः पगलताभिः पत्रों के भार के अन्धकार से गम्भीर दर्शनोय, ऊपर ऊठे हुवे नये एवं तरुण कोमल पत्ते से प्रकाशित चलायमान किसलय एवं सुकुमार प्रवाल से शोभित सुन्दर अंकुराय शिखरवाले, नित्य कुसुमित, नित्य मुकुलित, नित्य लवकित नित्य स्तबकित, नित्य गुल्मित, नित्य गुच्छित, नित्य यमलित, नित्य युगलित, नित्य विनमित, नित्य प्रणमित, नित्य अच्छे प्रकार से विभक्त प्रति संजरी रूप अवतंसक-वस्त्र को धारण करनेवाले, शुक, बहि, मदनशलाका कोकिल-कोरक भृङ्गारक कोंडलक, जीवं जीवक-नंदीमुख-कपिल-पिंगलाक्षक कारंडव चक्रवाक, कलहंस सारसादि अनेक पक्षिगण के मिथुन के द्वारा किए गए उच्च एवं मधुर स्वर से नादित, इन सब पद यावत् पद से ग्रहीत करलेना । सुरम्य आदि पदों की व्याख्या पांचवें सत्र से समझलेवें । 'तेणं तिलया जाव नंदिरुक्खा अन्नाहिं बहुहिं पउमलयाहिं जाव लाभल्याहिं લીલારંગ વાળા પ્રકાશમાન પત્રના ભારના અંધકારથી ગંભીર, દર્શનીય ઉપર ઉઠેલા નવા અને તરૂણ કમળ પથી પ્રકાશિત ચલાયમાન કિસલય અને સુકુમાર પ્રવાલેથી શોભાયમાન સુંદર અંકુરા શિખરવાળા નિત્ય કુસુમિત્ત, નિત્ય મુકુલિત, નિત્ય લક્તિ, નિત્ય સ્તબક્તિ, નિત્ય ગુહિમત, નિત્યગુછિત, નિત્યયમલિત, નિત્ય યુગલિત, નિત્ય વિનમિત, નિત્ય પ્રસુમિત, નિત્ય સુંદર રીતે વિભક્ત, પ્રતિમંજરી રૂપ અવતંસક-વસ્ત્રને ધારણ કરવાવાળા શુક, બહિ, ચંદનશલાકા, કારક, ભૃગરિક, કંડલક, જીવંજીવક, નંદીમુખ-કપિલ, પિંગલાક્ષક કારડવ ચક્રવાલ, કલહંસ સારસાદિ અનેક પક્ષિગણેના મિથુને દ્વારા કરવામાં આવેલા ઉંચા મીઠા સ્વરેના નાદવાળા, આ બધા પદે યાવત પદથી સમજી લેવા. સુરમ્ય વિગેરે પદની વ્યાખ્યા પાંચમાં સૂત્રથી સમજી લેવી. 'तेणं तिलया जाव नंदिरुक्खा अन्नाहिं बहुहिं नाव सामलयाहिं सव्वओ
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy