SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ २२८ । जम्बूढ़ीपप्रक्षप्तिसूत्रे सप्तपर्णदधिपर्णलोध्रधवचन्दननीपटजकदम्बपनसतालतमालप्रियालप्रियापाररावतराजवृक्षनन्दिवृक्षैः सर्वतः समन्तात् सम्परिक्षिप्ताः, व्याख्या च च्छायागम्या, तिलकादि वृक्षपरिचयो लोककोशगम्यः, ___ 'ते णं सिलया जाव नंदिरुक्खा मूलचंतो कंदवंनो जाय सुरम्मा' छाया-ते खलु तिलका यावद् नन्दिवृक्षाः मूलवन्तः कन्दवन्तो यावत् सुरम्याः, इति, व्याख्या-ते खलु-उपर्युक्ताः तिलका यावनन्दिवृक्षा:-तिलकादि नन्दिपर्यन्तवृक्षाः परिक्षेप गताः कीदृशाः ? इत्याहमुलवन्तः कन्दवन्तो यावत्सुरम्याः, इह यावत्पदेन-स्वान्धवन्तः, त्वग्वन्तः, शालावन्तः, प्रवालयन्तः, पत्रवन्तः, पुष्पवन्तः, पीजयन्तः, आनुपूर्वीसुनातरुचिरवृत्तभावपरिणताः एकस्कन्धिनः, अनेकशाखाप्रशाखाविटपाः, अनेक नरव्यामाप्रसारितागायधनविपुलवृत्तस्कन्धाः, अच्छिद्रपत्राः अविरलपत्राः, अवातीनपत्राः अनीतिपत्राः, निर्धतजरठपाण्डुपत्राः, नवहरितसमंता संपरिक्खित्ता इति' वे चैत्यक्ष अन्य अनेक तिलक, लयक, छत्रोपग, शिरीष, सप्तपर्ण, दधिपर्ण, लोध्र, धव चन्दन, नींव, कुटज, कदम्प, पनस, ताल तमाल, प्रियाल, प्रियंगु, पारावत, राजवृक्ष नन्दीवृक्ष, इत्यादि वृक्षों से चारों ओर से व्याप्त हैं इनवृक्षों का परिचय लोकव्यवहार एवं कोप से समझ लेवें। तेणं तिलया जाव नंदीरुक्ता मूलवंतो कंदवंता जाव सुरम्मा' ऊपर में कहे गए तिलक, यावतू नंदिवृक्ष पर्यन्त के वृक्ष मृल से युक्त, कंद से युक्त यावत् सुरम्य हैं यहां यावत्पद से स्कंध से युक्त, त्वचासे युक्त, शाखासे युक्त, प्रवाल से युक्त, पत्र से युक्त, पुष्पसे युक्त, फलसे युक्त, बीज से युक्त, अनुक्रमसे सुंदर प्रकार के रुचिर वृत्तभाव से परिणत ऐसे एकस्कन्ध वाले अनेक शाग्वा प्रशाखा एवं पत्तेवाले, अनेक मनुष्य ने फेलाई हुई व्याम से ग्रहण करते योग्य ऐसा धन विस्तृत गोलाकार से युक्त स्कंधवाले, छिद्रविना के पत्तेवाले अविग्ल-सान्द्र पत्तेवाले निर्धू मजाल से पीत पत्तेवाले नये अतएछ हरित वर्णवाले प्रकाशमान स, छत्री, शिरीष, ससप, पिपशु, घ, ५५, ईन, जीप, टा, टेन, પણુસ, તમાલખિયાલ, પ્રિયંગુ, પારાદત, રાજવૃક્ષ, ન દીવૃક્ષ, વિગેરે વૃક્ષેથી ચારે તરફથી વ્યાપ્ત થયેલ છે. આ વૃક્ષેને પારચય લેક વ્યવહાર તેમજ કેપ ગ્રંથથી સમજી લેવા. 'तेणं तिलया जाव गंदीरुक्खा मूलवतो, कंदवतो, जाव सुरम्मा' 6५२ ४वाम गावस તિલક થાવત્ નંદીવૃક્ષ સુધીના વૃક્ષે ભૂલથીયુક્ત, કંદથી યુક્ત યાવત સુરગ્ય છે, અહીયાં થાવત્પદથી ધથીયુકત, છાલથીયુક્ત, ડાળેથી યુક્ત, પ્રવાલથી યુક્ત, પત્રથીયુક્ત, પુષ્પોથી યુક્ત ફળેથી યુક્ત બીજેથી યુક્ત, અનુક્રમથી સુંદર પ્રકારના રૂચિર વૃન્તભાવથી પરિણુત એવા એક સ્કંધવાળા, અનેક શાખા પ્રશાખા, તેમજ પત્રવાળા અનેક મનુષ્યએ ફેલાવેલ વામથી ગ્રહણ કરવા ચોગ્ય એવું ઘન વિસ્તારવાળું. ગોલાકાર સ્કંધવાળું છિદ્ર વિનાના પત્તાવાળું અવિરલ–સા પત્તાવાળું. નિમ જરઠથી પીળા પત્તાવાળા નવા હેવાથી
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy