SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका - चतुर्थवक्षस्कार: सू० २१ यमका राजधान्योर्वर्णनम् २२७ पूर्ण प्रथमपत्रभावलक्षणाः ये वराङ्कुराः - प्राथमिको भेदप्राप्ता अभिनवोदितः तेषां धरा:धारका ये ते तथा, विचित्रमणिरत्नसुरभिकुसुमफलभरनमितशाखाः - विचित्राणि यानि मणिरत्नानि चैतदुभयानि तान्येव तन्मयानि सुरभिकुमुमफलानि सुरभीणि-सुगन्धीनि यानि कुसुमानि पुष्पाणि तानि फलानि चैतदुभयानि तेषां भरेण समूहेन नमिताः - नम्रीकृताः शाखा येषां ते तथा, सच्छाया - सती - शोभना - निविडेति भावः छाया येषां ते तथा, सत्प्रभाः - सती - समीचीना प्रभा - का -कान्तिर्येषां ते तथा, 'सप्पभा' इत्यस्य 'सप्रभाः" इति - पक्षे तु प्रभाया सहिता इति विवरणम्, अत एव सश्रीका:- श्रिया - शोभया सहिताः, सोद्योता : - सप्रकाशाः मणिरत्नगण किरणस्फुरणसत्त्वात्, अमृतरससमरस फला: - अमृतरससमरसानि - अमृतस्य यो रसः -द्राः तेन समः - समानः रसो येषां तानि तथाभूतानि फलानि येषां ते तथा, अधिकमनोनयन निर्वृतिकराः - अधिकं प्रचूरं यथास्यात्तथा मनोनयन निर्वृतिं मनोनयनयोः - चित्तनेत्रयोः निर्वृतिम् - आनन्दं कुर्वन्ति - सम्पादयन्तीत्येवं शीलाः, प्रासादीयाः यावत् - पावत्पदेन 'दर्शनीयाः, अभिरूपा' इत्येतत्पदद्वयं सङ्ग्राह्यम् तथा प्रतिरूपाः, एषां व्याख्या प्राग्वबोध्या । 'तेणं चेrrorar अन्नेहिं वहूहिं तिलयलवयच्छत्तोवगसिरीससत्तिवण्णदहिवण्णलोद्धधवचंद नीत्रकुडव कयं चपणस तालतमालपियालपियंगुपारावयरायरुवखनंदिरुक्खेहिं सन्वओ समता संपरिक्खित्ता' इति एतच्छाया - ' ते खलु अन्यैर्बहुभिः तिलकलबगच्छत्रोपगशिरीप जिन के हैं प्राथमिक ऊभेद को प्राप्त, नवोदित पत्ते से युक्त विचित्र मणि रत्नमय सुरभि कुसुम एवं फल के भार से नमित जुकी हुइ है शाखाएं जिनकी ऐसे अत्यंत गाढ छाया से युक्त, सुंदर कान्तिवाले एवं सुंदर कांति से युक्त शोभा से युक्त, मणि एवं रत्न समूह के किरण के स्फुरण से प्रकाशवाले, अमृत के रस सरीखे रसवाले फलोंसे युक्त, मन एवं नेत्र के अतीव आनंदप्रद प्रासादीय, यावत् दर्शनीय, एवं अभिरूप, प्रतिरूप कहे हैं प्रासादीय इत्यादि पदों का अर्थ पहले कहे गए हैं । अतः वह जिज्ञासु वहां से समजलेवें, 'तेणं चेहयरुक्खा अण्णेहिं बहुहिं तिलंय लवयच्छत्तोग सिरीससत्तिवण्ण दहिरपण लोद्ध धव चंदण नीच कुड्य hi पणस ताल तमाल पियालपियंगु पाराबय रायरुक्खणंदीरुवखेहिं सव्वओ ઉભેદને પ્રાસ નવા આવેલ પાંદડાવાળા, વિચિત્રમણિ રત્નમય સુગંધિત પુષ્પ અને ફળાના ભારથી નમેલી છે શાખાઓ જેમની એવા, અત્યંત ઘાઢ છાયાવાળા, સુંદર કાંતિવાળા તેમજ સુંદર કાંતિથી યુક્ત, શાભાયમાન મણિ અને રત્નાના સમૂહના કિરણાના ફરકવાથી પ્રકાશવાળા, અમૃતના રસ જેવા રસવાળા ફળેથી યુક્ત. મન અને નેત્રાને અત્યંત આનંદ આપવાવાળા, પ્રાસાદીય વિગેરે પટ્ટાના અપહેલાં કહેવામાં આવેલ છે. તેથી જીજ્ઞાસુઓએ ते अथ त्यांथी सम सेवा. 'तेर्ण चेहयरुक्खा अण्णेहिं बहुहिं तिलय लवयच्छत्तोबग स्त्रिरीसस तिवण्णदहिवण्णलोद्धधवचंदणनीव कुडयक थंब पण सतालतमाल पियालपियंगुपारावयरायरुक्खणंदीरुक्खेहिं सव्वओ समता संपरिक्खित्ता इति' से चैत्यवृक्षा जीन्न मने तिस
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy