SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ २२६ जम्बूद्वीपप्राप्तिसूत्रे मृदुकसुकुमारप्रवालपल्लववराङ्कुरधराः विचित्रमणिरत्नसुरभिकुसुमफलभरणमितशालाः सच्छायाः, सन्प्रभाः, सश्रीकाः सोयोताः अमृतरसप्तमरसफला: अधिकमनोनयननिवृतिकरा: प्रासादीयाः यावत् प्रतिरूपाः' इति, एतद्व्याख्या-'तेसि णं' इत्यादि-तेगां खलु चैत्यवृक्षाणां-स्तूपवृक्षाणाम् अयमेतद्रूपः-अनुपदं वक्ष्यमाणस्वरूपः वर्णावासः वर्णनक्रमः, प्रज्ञप्तः, तद्यथा-वज्रमयरजतसुप्रतिष्ठितविडिमा:-वत्राणि एव वज्ररत्नमयानि मूलानि येषां ते वन्त्रमूलाः ते च ते रजतसुप्रतिष्ठितविडिमाः-रजतमेव रजतमयी सुप्रतिष्ठिता-मुष्टु प्रतिष्ठिता अवस्थिता विडिमा अत्यन्तमध्यदेशभागे ऊर्ध्वनिम्तशाखा येषां ते तथाभूताश्चेति तथा, रिष्टमयकन्दवैड्यरुचिरस्कन्धा:-रिष्टमया-रिटरत्नमय! कन्दो येषां ते रिप्टमयकन्दाः, ते च ते वैडूर्यरुचिरस्कन्धा:-वैड्यमेव-वैड्यमयः रुचिरः शोभना स्कन्धो येषां ते तथाभूनाश्चेति तथा, सुजातवरजातरूपप्रथम विशालशाखा:-सुजातं मूलद्रव्यशुद्धं वरं-मधानं च यजातरूपं रजतं तदेव तन्मयी प्रथमा मूलभूना, विशाला:-विस्तारयुक्ताः शाला:-शाखा येषां ते तथा, नानामणिरत्नविविधशाखावैडूर्यपत्रतपनीयवृन्ताः-नानामणिरत्नान्येव - नानामणिरत्नमय्यः विविधा:-अनेकप्रकाराः शाखा:-मूरशाखा निसतशाखाः प्रशाखा:-शाखानिःसृतशाखा: येषां ते तथाभूताश्च ते वैडूर्यपत्राः वैयाण्येव-चैडूर्यमयानि पत्राणि येषां ते तथाभूताश्च ते तपनीयवृन्ताः तपनीयानि-सुवर्णानि तान्येव-तन्मयानि वृन्तानि-प्रसववन्धनानि येषां ते तथाभूताश्चेति तथा, जाम्बूनदरक्तमृदुकसुकुमारप्रवालपल्लववरारधराः-जाम्बूनदानि तन्नामकस्वर्णविशेषाः, तान्येव-तन्मया रक्ताः-रक्तवर्णाः मृदुकसुकुमारा:-मृदुकाः मृदव एव मृदुकास्ते-सुकुमारास्तथा अत्यन्तकोमलाः प्रवालाः-ईपदुन्मीलितपत्रभावरूपाः पल्लवा:-संजात उन स्तूप वृक्षों के वर्णन प्रकार इस प्रकार है-वज्रमय रजत लुप्रतिष्ठित इस की विडिमा-शाखाएं हैं । अर्थात् वज्ररत्नमय मूल प्रदेश रजत से सूप्रतिष्ठित शाखाएं हैं एवं वे शाग्वाएं बहुत ऊंची उठि हुई है। रिष्ट रत्नमय उनका कंद है, वैडूर्यरत्नमयमचिर स्कंध है। सुंदर जानरूप-चांदी भय विरतारयुक्त प्रथम शाखा. वाले, अनेक प्रकार के रत्नमय विविध शाखाबाले, वैडूर्य रत्नसरीसे पत्तेवाले, सुवर्णमय वृन्तवाले जंणूनद नाम के सुवर्णमय रक्तवर्णवाले कोमल अतएव सुकु. मार-अत्यन्त कोमल प्रवाल से युक्त, कुछ जुके हुवे पल्लव से युक्त, सुंदर अंकुर - એ સ્તૂપ વૃક્ષને વર્ણન પ્રકાર આ પ્રમાણે છે–વજીમય રજત સુપ્રતિષ્ઠિત તેની વિડિમા–શીખાઓ છે. અર્થાત્ વજરત્નમય મૂલપ્રદેશ રજતથી સુપ્રતિષ્ઠિત એવી શાખાઓ છે, તેમજ એ શાખાઓ ઘણી જ ઉંચી ગયેલ છે. વિષ્ઠરત્નમય તેનું થડ છે. વિર્ય ન મય રૂચિર સ્કંધ છે. સુંદર જાત રૂપ કહેતાં ચદિમય અને વિસ્તારવાળી પ્રથમ શાખા વાળા, અનેક પ્રકારના રત્નમય વિવિધશાખાવાળા, વેડૂર્યરત્નના પાંદડાવાળા, સુવર્ણમય વૃત દીટાવાળા, જંબૂનદ નામના સુવર્ણમય લાલવર્ણવાળા કેમળ એથીજ સુકુમાર અત્યંત કેમળ પ્રવાલથી યુક્ત, કંઈક નમેલ પાંદડાવાળા, જેના સુંદર અંકુરે છે એવા પ્રાથમિક
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy