SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षरकारः सू० २१ यमका राजधान्योर्वर्णनम् २२५ अथ चैत्यवृक्षान् वर्णयितुमुपक्रमते-'चेइयरुक्खाणं मणिपेढियाओ दो जोयणाई आया. मविक्खंभेणं जोयणं वाहल्लेणं' चैत्यवृक्षाणां मणिपीठिकाः द्वे योजने आयाम-विष्कम्भेण योजनं बाहल्येन-पिण्डेन अत्र सम्पूर्णः 'चेइयरुक्खवण्णओत्ति' चैत्यवृक्षवर्णको बत्त.व्यः स च जीवाभिगमप्रोक्तोऽत्र न्यस्यते-'तेसि णं चेइयरुक्खाणं अयमेयारूवे वण्णावासे पण्णत्ते, तं जहा-बहरमूलस्ययसुपइटियविडिमा रिट्ठामयकंदवेरुलियरुइलखंधा सुजायवरजायरूवपढमविसालसाला णाणामणिरयणविपिहसाहप्पसाहवेरुलियपत्ततवणिज्जपत्तवेंटा जंबूणयरत्तमउयसुकुमालपवालपल्लववरंकुरघरा विचितमणिरयणमुरभिकुसुमफलभरणमियसाला सच्छाया सप्पभा सस्सिरीया राउज्जोया अमयरससमरसफला अहियमणनयणणिवुइकरा पासाईया जाव पडिरूवा४' इति, एतच्छाया-नेपां खलु चैत्यवृक्षाणामयमेतद्रपो वर्णावासः प्रज्ञप्तः, तद्यथा-वज्रमूलरजतमुम्नतिष्ठितरिडिमाः रिप्टमयकन्दवैडूर्यरुचिरस्कन्धाः सुजातवरजातरूपप्रथमविशालशालाः नानामणिरत्नविविधशाखाप्रशाखावैडूर्यपत्रतपनीयपत्रवृन्ताः जाम्बूनदरक्त___ अब सूत्रकार चैत्यवृक्षका वर्णन करते हैं-'चइयरुक्खाणं मणिपेढियाओ दो जोयणाई आयामविक्खंभेणं जोयणं बाहल्लेण' चैत्यवृक्ष की मणिपीठिका का आयाम विष्कम्भ-लंबाइ चोडाइ दो योजन की है एवं एक योजन की मोटाई है। 'चेइयरुक्खवण्णओ' यहां पर सम्पूर्ण जीवाभिगम में कहे अनुसार कहना चाहिए, जो इस प्रकार है-'तेसिंणं चेयरुक्खाणं अवमेयारूवे वण्णावासे पण्णत्त तं जहा वहरमूलरथय सुपष्ट्रिय रिडिमा रिट्ठामयकंदवेरुलियरुइलखंधा सुजायवरजायख्व पढमविसालसाला जाणामणिरयणविधिहसाहप्पसाह देकलिय पत्ततवणिज्जपत्तवेंटा, जंबूगयरत्तमउथसुकुमालपवालपल्लववरंकुरधरा विचित्तमणिरयणसुरभिकुसुगफलभरणामयसाला सच्छाया, सप्पभा, सस्सिरीया सउज्जोया, अमयरससमरसफला अहियमणणयणनिव्वुइकरा पासाईया, दरिसणिना जाव पडिरूवा ४ इति । वे सूत्रधार चैत्यवृक्षनु वर्णन ४२ छ. 'चेइयरूक्खाणं मणिपेढियाओ दो जोयणाई आयामविक्खंगेणं जोयणं चाहल्लेणं' चैत्यवृक्षनी मालपानि मायाम Anas पाणा में यानी छ. तथा योजनाना (धेरा) विस्तारवाजी छ. 'चेइयरुक्खवण्णओ' અહીંયાં સંપૂર્ણ ચિત્યવૃક્ષનું વર્ણન કરી લેવું જોઈએ. એ વર્ણન છવાભિગમસૂત્રમાં કહ્યા प्रभारी डी. से. २प्रभारी छ -तेसिंणं चेइयरुस्वाणं अयमेयास्त्रे वण्णावासे पण्णत्ते' त जहा-वइरमूलरयय सुपइद्वियविडिमा रिट्टामयकंदवेरुलियरुइलखंधा सुजाय-घरजाय रूव पढमविसालसाली णाणामणिरयण विविह साहप्पसाह वेरुलिय पत्ततवणिज्जपत्तवेटा, जंवूणयरत्त मउयसुकुमालपवालवरंकुरधरा, विचित्तमणिरयणसुरमिकुसुमफलभरणमियसाला, सच्छाया, सापभा, सस्सिरिया, सउज्जोया, अमयरससमरसफला, अहिय मणणयण णिचुइकरा पासाइया दरिसणिज्जा जाव पडिरूना, ४ इति ज २९
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy