SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू. १९ उत्तरकुरूस्वरूपनिरूपणम् चतुर्थसूत्राद पोध्यम् ‘एवं पुत्ववणिया जच्चेव सुसमसुममा वत्तव्यया सच्चेव णेयच्या' एवम् उक्तरीत्या पूर्वणिता पूर्वम् २२ सूत्रे भरतवर्षप्रकरणे वर्णिता उक्ता यैव सुपमसुषमा वक्तव्यतासुपममुपमा अवसर्पिणीकालस्य प्रथमारकः, तस्याः वक्तव्यता वर्णनएद्धतिः सैव नेतव्या ग्राह्या सा च किमवधिरित्याह-'जात्र पउमगंधा १, मियगंधा २, अममा ३ सहा ४ तेतली ५ सणिचारी ६' यावत् पद्मगन्धाः इत्यादि-पद्मगन्धाः-पद्मवद्गंधयुक्ताः १, मृगगन्धाः -मृगस्य कस्तूरी प्रधान मृगस्येव गन्धो येषां ते तथा २, अममा:-निर्ममाः ममता रहिताः ३, सहा सहन्ते-शक्नुवन्ति कार्य इति सहाः-शक्ताः कार्य समर्थाः ४, तेतलिन:-विशिष्टपुण्यशालिनः ५, शनैश्चारिणः-मन्दगमनशीलाः एवं विधा मनुष्या यावत तावत् उत्तरकुरुवर्णनं बोध्यम्, इत्युत्तरकुरु वक्तव्यता निरूपिता ॥सू०१९॥ अथोत्तरकुरुवर्तिमौ यमकपर्वतौ प्ररूपयितुमाहमूलम्-कहि णं भंते ! उत्तरकुराए जमगा णामं दुबे पव्वया पण्णत्ता ?, गोयमा ! णीलवंतस्त वासहरएनयरल दक्खिणिलाओ चरिमंताओ अटुजोयणसए चोत्तीसे चत्तारि य सत्तभाए जोयणस्ल अबाहाए सीधाए महाणईए उमओ कूले एत्थ णं जलगा णासं दुवे पव्वया पण्णत्ता जोयणसहस्सं उट्टे उच्चत्तेणं अड्वाइजाइं जोयणसयाइं उव्वेहेणं मूले एगं जोयणसहस्सं आयामविक्खंभेणं उपरि च पंच जोयणसयाई आयामविक्खंभेणं मूले तिषिण जोयणसहस्साई एगं च बावटुं जोयणसयं किंचि वणिया जच्चेव सुसमलुसमावत्तव्वया सच्चेच णेयव्वा जाव पउलगंधा १ मिअगंधार अममा३ सहा४ तेतली५ सणिचारी६) हे गौतम ! वहांका भूमिभाग बहुसमरमणीय है इस तरह पूर्ववर्णित सुषमसुषमा नामक आरे की जो वक्तव्य ता है वही वक्तव्यता यहां कह लेनी चाहिये-यावत् वहां के मनुष्य पद्म जैसी गंधवाले हैं कस्तूरीवाले मृग जैसी गन्धवाले हैं ममता रहित है कार्य करनेमें सक्षम है तेतली विशिष्ट पुण्यशाली हैं और मन्द मन्द गति से चलनेवाले हैं। इसप्रकार से यह उत्तरकुरुका वर्णन हैं। ॥१९॥ त्तव्वया सच्चेव णेयव्वा जाव पउमगंधा १, मिअगंधा २, अममा ३, सहा ४, तेतली ५. सगिंचारी ६' गौतम! त्यांना मुभिलार मसभरमणीय छे. २॥ प्रभारी पूर्व વર્ણિત સુષમ સુષમા નામક આરાની જે વક્તવ્યતા છે તેજ વક્તવ્યતા અત્રે જાણવી જોઈ એ. ચાવતું ત્યાંના મનુષ્ય પા જેવી ગંધવાળા છે. કસ્તૂરી વાળા મૃગની જેવા ગંધ વાળા છે, મમતા રહિત છે, કાર્ય કરવામાં સક્ષમ છે. તેતલી વિશિષ્ટ પુણ્યશાલી છે. અને ધીમી ધીમી ચાલથી ચાલનારા છે. આ પ્રમાણે આ ઉત્તરકુરુનું વર્ણન છે. સુ. ૧૯
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy