SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ ૬૨ जम्बूद्वीपप्रज्ञप्तिसूत्रे पश्चिमं वक्षस्कारपर्यंत स्पृष्टा, तस्या जीवाया मानमाह - ' तेवणं जोयणसदस्साई आयामेja' त्रिपञ्चाशतं योजनसहस्राणि त्रिपञ्चाशत्सहस्रसंख्ययोजनानि आयामेन दैध्यैण, तासां धनुष्पृष्ठमानमाह-ती से णं धणुं दाहिणेणं सट्ठि जोयणसहस्साई चत्तारिय अहार से जोयणसए' तासामू, उत्तरकुरूणां खलु धनुः दक्षिणेन दक्षिणभागे मेर्वासन्ने पष्टि योजनसहस्राणि - पष्टिसहस्रसंख्ययोजनानि चत्वारि च अष्टादशानि अष्टादशाधिकानि योजनशतानि 'दुवालसब एगूणवीसभाए जोयणस्स परिक्खेवेणं' द्वादश च एकोनविंशतिभागान योजनभ्य परिक्षेपेण-परिधिना, तथाहि एकैकस्य वक्षस्कार पर्वतस्याऽऽपाम त्रिंशत् यो जनसहस्राणि द्वे चनवाधिके योजनशते पट् च कलाः तत उभयो मनिसङ्कलनया यथोक्तं मानं भवतीति बोध्यम्। अथोत्तरकुरूणां स्वरूपं निरूपयितुमाद - 'उत्तरकुराए णं भंते ! कुराए केरिसए आयारभाव पडोयारे पण्णत्ते ?' 'उत्तरकुरूणां खलु' इत्यादि । हे भदन्त । उत्तरकुरूणां खड कुरूणां कीदृशः कीदृशः आकारभावप्रत्यचतारः - तत्राकारः स्वरूपं भावाः तदन्तर्गताः पदार्थाः तत्सहितः प्रत्यववारः आविर्भावः प्रज्ञप्तः १, भगवानाह - 'गोयमा ! बहुसमरमणिज्ने भूमिमागे पण्णत्ते' गौतम ! बहुसमरमणीयो भूमियागः प्रज्ञप्तः, भूमिभागवर्णनं पच्चत्थिमिल्लं arखारपन्चयं पुट्ठा ) इस सूत्रद्वारा प्रकट की गई है । (तेवण्णं जोयणलहरुलाई आयामेणंति) यह प्रत्यञ्चा आयाम में ५३००० योजन की है (तीसेणं धणुं दाहिणेणं सहिं जोयणसहस्सा, चत्तारिय अहारसे जोयण सए दुवास य एगूणवीसहभाए जोयणस्स परिक्खेवेणं) इस प्रत्यचा का धनुपृष्ठ आयामकी अपेक्षा दक्षिणदिशा में मेरु के पास में ६०४१८१ योजन का है यह प्रमाण इस रूपसे निकलता है कि एक एक वक्षस्कार पर्वतका आयाम ३०२०९६ योजनका है अतः दोनों वक्षस्कारोंका आयाम जोडने पर ६०४१८१२ आ जाता है (उत्तरकुराए णं भंते ! कुराए केरिसए आयार भावपडोयारे पण्णत्ते) अब गौतमने उत्तरकुरुका स्वरूप जानने के लिये प्रभुसे ऐसा पूछा है - कि - हे भदन्त ! उत्तरकुरुका आकार भाव प्रत्यवतार स्वरूप कैसा कहा गया है ? उत्तर में प्रभुने कहा है- ( गोयमा ! बहुलमरमणिज्जे भूमिभागे पण्णत्ते एवं पु वामां आवे छे. 'तीसेणं धणु द'हिणेणं सट्ठि जोयणसहस्साहं, चत्तारिय अट्ठारसे जोयणसए दुबालस य एगूणवीसइभाए जोयणस्स परिक्खेवेणं' या अत्यंातु धनुः पृष्ठ આયામની અપેક્ષાએ દક્ષિણ દિશામાં મેરુનીપાસે ૬૦૪૧૮ ૧ ૢ ચેાજન જેટલું ́ છે. આ પ્રમાણુ એ રીતે જાણવા મળે છે કે એક-એક વક્ષસ્કાર પ`તના આયામ ૩૦૨૦૯૯ ચેાજન જેટલે ડાય છે. એથી બન્ને વક્ષસ્કારના આયામ જોડીને ૬૦૪૧૮૧ આવી જાય છે. 'उत्तरकुराएणं भंते ! कुराए केरिसए आयारभाव पडोयारे पण्णत्ते' हवे गौतमस्वामी ઉત્તર કુરુનું સ્વરૂપ જાણવા માટે પ્રભુને એવી રીતે પ્રશ્ન કર્યાં કે હૈ લઈ ત ! ઉત્તરકુરુના અાકાર—ભાવ, પ્રત્યવતાર અને સ્વરૂપ કેવાં કહેવામાં આવેલ છે? એના જવાબમાં પ્રભુ કહે 'गोयमा ! बहुसमरमणिज्जे भूमिभागे पण्णत्ते, एवं पुव्ववणिया जच्चेव सुसम सुसमा व
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy