SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ १८४ जम्बूद्वीपप्राप्तिसूत्रे विसेसाहियं परिक्वेवेणं माझे दो जोरणसहस्लाइं तिधिग धावत्तरे जोयणलए किंचि विसेसाहिए परिक्खवेणं उरि एग जोयणलहन्तं पचय एकालीए जोयणलए किंचिवितेताहिए परिक्खेवे सूले विरियाणा मज्झे संखित्ता उपि तणुया जसगमंटाणलंठिया सव्वागणालया अच्छा सहा पत्तेयं पउनवरवेइयापरिचिखत्ता पत्ते२ वणसंडपरिविकता, ताओ णं पावरवेइयाओ दो गाउयाइं उन्हं उच्चन्हेणं पंचधशुलयाई विकाईनेणं, वेइयात्रणसंडवाणी भाणियव्वो, तेति णं जमगपञ्बयाणं उप्पि बहुसमरमणिज्जे भूमिभागे पणते, जाब तस्ल णं बहुसमरमणिजन्स सूमिभागस्स वहुमज्झदेसमाए एत्थ पं दुबे पासायरडेंसगा पण्णता, ते गं पासायवडिसगा वार्टि जोयणाई अधजोयणं च उद्धं उच्चत्ते इकत्तीसं जोयणाई कोलं च आयामविकखंभेणं पासायवाणओ भागियचो, सीहासणसपरिवारा जाब एस्थ णं जमगाणं देवाणं सोलसण्हं आयरक्खदेवसाहरुलीणं सोलस भदालणसाहस्सीओ पण्णताओ से केणट्रेणं भंते! एवं बुचइ जागा एव्वयार?, गोयमा जमगपव्वएसु णं तत्थर देसे तहिं २ वहवे खुड्डाखुड्डियासु वावीसु जाव बिलपंतियासु वहवे उप्पलाई जाव जमगवण्णाभाई जमगा य इत्थ दुवे देवा महिड्डिया, ते णं तत्थ चउण्हं लामाणियसाहस्सीणं जाव भुंजमाणा विहरंति, से तेणट्रेणं गोयमा ! एवं वुच्चइ जमगपव्वया २, अदुत्तरं च णं सालए णामधिज्जे जाव जमगपव्वया २ । सू० २८॥ . छाया-क्य खल्लु भदन्त ! उत्तरकुरुपु यमको नाम द्वौ पर्वतौ प्रज्ञप्तौ, गौतम ! नीलवतो वधरपर्वतस्य दाक्षिणात्याच्चरमान्तात् अष्टयोजनशतानि चतुस्त्रिंशानि चतुरश्च सप्त भागान् योजनस्य अबाधया सीताया महानद्याः उभयोः कूलयोः अत्र खलु यमको नाम द्वौ पर्वतों प्रज्ञप्ती, योजन सहस्रमूर्ध्वमुच्चत्वेन अर्द्धततीयानि योजनशतानि उद्वेधेन मूले एकं योजनसहस्रमायामविष्कम्भेण मध्ये अर्द्धाष्टमानि योजनशतानि आयामविष्कम्भेण उपरि पञ्च योजनशतानि आयामविष्कम्भेण मुले त्रीणि योजनसहस्राणि एकं च द्वापष्टं योजनशतं किञ्चि. द्विशेषाधिकं परिक्षेपेण मध्ये द्वे योजनसहने त्रीणि च द्वासप्ततानि योजनानानि किञ्चिद्वि. , शेपाधिकानि परिक्षेपेण उपरि एक योजनसहसं पञ्च एकाशीतानि योजनशतानि किश्चि
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy