SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः सृ. १६ निगिच्छदात् दक्षिणेन प्रवहमाननदीवर्णनम् १४९ वक्खारपव्वयं दारइत्ता मंदरस्स पन्चयस्स पच्चत्थिमेणं अवरविदेहं वास' अधः अधोभागे विद्युत्प्रभ तन्नामकं वक्षस्कारपर्वतं नैऋतकोणवर्तिकुरुगोपकपर्वतं दारयित्वा भिन्वा मन्दरस्य पर्वतस्य पश्चिमेन अपरविदेहवर्ष-पश्चिमविदेहवर्ष 'दुहा विभयमाणी २ एगमेगाओ चक्कवट्टिविजयाओ अट्ठावीसाए २ सलिलासहस्सेहि द्विधा विभजमाना २ एकैकस्मात् चक्रवर्तिविजयात् अष्टाविंशत्या २ सलिलासहस्रैः महानदीसहस्रैः आपूरेमाणी २ आपूर्यमाणार संनि. यमाणा २ तथाहि-अस्याः शीतोदा नद्या दक्षिणतटवर्तिषु अष्टासु विजयेषु गङ्गा सिन्ध्र इमे द्वे द्वे महानद्यौ चतुर्दश २ सहस्रनदीपरिवारयुते उत्तरतटवर्तिषु अष्टासु विजयेषु रक्तारक्तवत्यौ द्वे द्वे महानद्यौ चतुर्दश २ सहस्रनदीपरिवारयुते स्तः इति प्रतिविजयमष्टाविंशति नदीसहस्राणि । अथास्याः सकलनदीपरिवारं विशेषेण द्वारपरिगणयन्नाह-पंचहि सलिलासयसहस्सेहि' पञ्चभिः सलिलाशतसहस्त्रैः महानदीलक्षेण 'दुतीसाए य सलिलासहस्सेहिं समग्गा' (पच्चत्थिमाभिमुही) फिर यह पश्चिमकी ओर मुड़कर (अहे विज्जुप्पमं वक्खार पव्वयं दारइत्ता मंदरस्स पव्वयस्स पच्चत्थिमेणं अवरविदेहं वासं दुहा विभयमाणी २ एगमेगाओ चक्कवद्विविजयाओ अट्ठावीसाए सलिलासहस्सेहिं आपूरेमाणी २पंचहिं सलिलासयसहस्सेहिं दुतीसाए य सलिलासहस्सेहिं समग्गा अहे जयंतस्स दारस्स जगई दाल इत्ता पंचत्थिमेणं लवणसमुदं समप्पेइ) अधोभागवर्ती विद्युत्मभ नाम के वक्षस्कार पर्वतको नैऋत दिग्वतां कुरु गोपक पर्वत को-विभक्त करती हुई मन्दर पर्वतकी पश्चिम दिशा में वर्तमान अपर विदेहक्षेत्र में पश्चिमविदेह क्षेत्रमें वहती है वहां पर इसमें एक एक चक्रवर्ती विजय से आ आकर २८-२८ हजार नदियां और दूसरी मिलजाती है चक्रवर्ति विजय १६ हैं इन सोलह चक्रवर्तिविजयों की. २८-२८ हजार नदियों के हिसाब से ४४८००० नदियोंकी संख्या हो जाती है तथा इस संख्या में देवकुरुगत ८४००० नदियोंकी संख्या जोड़ देने पर यह सब नदियों की-परिवार नदियोंकी-संख्या से पश्चिम त२५ ४४न 'अहे विज्जुप्पभं वक्खारपव्वयं दारइत्ता मंदरस्स पव्वयस्स पच्चत्थिमेणं अवरविदेहं वास दुहा विभयमाणी २ एगमेगाओ चक्कवट्टिविजयाओ अट्ठावीसाए सलिलासह. स्सेहिं आपूरेमाणी २ पंचहिँ सलिलासयसहस्सेहिं दुतीसाए य सलिलासहस्से हिं समगा अहे जयं तस्स दारम्स जगई दालइत्ता पच्चत्थिमेणं लत्रणसमुदं समापेइ' मघा भागवता विधुत्प्रमानामा વક્ષસ્કાર પર્વત નેત્રાત્ય દિતી, કુરુપક પર્વતને વિભક્ત કરતી મંદર પર્વતની પશ્ચિમ દિશામાં વિદ્યમાન અપર વિદેહ ક્ષેત્રમાં અને પશ્ચિમ વિદેહ ક્ષેત્રમાં વહે છે. ત્યાં એમાં એક એક ચક્રવતી વિજયથી આવી આવીને ૨૮–૨૮ હજાર બીજી નદીઓ મળે છે. ચક્રવતિ વિજયે ૧૬ છે. એ ૧૬ ચક્રવતિ' વિજયેની ૨૮–૨૮ સહસ્ર નદીઓના હિસાબથી ૪૪૮૦૦૦ જેટલી નદીઓની સંખ્યા થઈ જાય છે. તેમજ એ સંખ્યામાં દેવમુરુગત ૮૪૦૦૦ નદીઓની સંખ્યા જેડીએ તે એ સર્વ નદીઓને પરિવાર–સર્વ નદીઓની સંખ્યા-પ૩૨૦૦૦ થઈ જાય છે,
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy