SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका - चतुर्थवक्षस्कार: सूं. १६ तिगिच्छहदात् दक्षिणेन प्रवहमाननदीवर्णनम् १०७ दोणि वि उत्तरे जोयणसए परिक्खेवेणं दो कोसे ऊसिए जलताओ सव्चवइरामए अच्छे सेसं तमेव' आयामविष्कम्भेण द्वे द्वयुत्तरे योजनशते परिक्षेपेण द्वौ क्रोशौ उच्छ्रितो जलान्तात् सर्ववज्रमयोऽच्छः, नवरम् शेषम् उक्तातिरिक्तं तदेव गङ्गाद्वीपप्रकरणोक्तमेव दच्च शिष्यस्मरणायै शेषं नामतो निर्दिशति - 'वेइया वणसंड' इत्यादि, 'वेइया वणसंडभूमिभागभवणसयणिज्ज अट्ठो भाणियच्वो' तत्र वेदिका पद्मवरवेदिका वनपण्डः भूमिभागः सवनं शयनीयं च मूले प्राकृतत्वाद्विभक्तिलोपः तथा अर्थः नामहेतुः भणितव्यः - वक्तव्यः स च गङ्गाद्वीपवत् । अथास्याः समुद्रप्रवेशप्रकारमाह - ' तस्स णं सीओयप्पवायकुडस्स' इत्यादि, 'तस्स णं सीओयप्पवायकुडस्स उत्तरिल्लेणं तोरणेणं' तस्य खलु शीतोदाप्रपातकुण्डस्य औतराहेण उत्तरदिग्भवेन तोरणेन वहिद्वारेण 'सीओोया महाणई पवूढा समाणी' शीतोदामहानदी प्रव्यूढानिःसृता सती 'देवकुरु' एज्जेमाणा' देवकुरून् मूले प्राकृतत्वादेकवचनस्, एजमाना २ गच्छन्ती २ 'चित्तविचित्तकूडे पन्वए निसढ देवकुरुसूर-सुलस - विज्जुप्पभद हे अ दुहा विभयमाणी सीतोद द्वीप नाम का द्वीप है (चउसहि जोयणाई आयामविवखंभेणं दोणि वि उत्तरे जोयणसए परिक्खेवेणं दो कोसे ऊसिए जलं ताओ सव्ववइरामए अच्छे ) इसका आयाम और विष्कम्भ ६४ योजन का है तथा २०२ योजन का इसका परिक्षेप है यह जल के ऊपर से दो कोश ऊंचा उठा हुआ है यह द्वीप सर्वात्मना tetमय है और बिलकुल साफ-स्वच्छ है । (सेयं तमेव वेइया वणसंडे-भूमिभाग भवण सयणिज्जइडो भाणियध्वो) गङ्गाद्वीपप्रकरण में जैसा पद्मबरवेदिका, वनखंड, भूमिभाग, भवण शयनीय और उसके इसप्रकार के नाम होने का हेतु कहा गया है वैसाही वह सब प्रकरणानुसार यहां पर भी कह लेना चाहिये (तस्सणं सीओअपप्पवायकुण्डस्स उत्तरिल्लेणं तोरणेणं सीओआ महणई पवूढा समाणी देवकुंरुं एज्जमाणा २ चित्तविचित्त कूडे पच्चए निसढदेवकुरु सूरसुलस विज्जुष्पभदहे य दुहा विभयमाणी २ चउरासीए सलिलासहस्से हिं (भागभां श्रेष्ठ सीतोह द्वीप नाभः द्वीप छे.' चउसट्टि जोयणाई आयाम विक्खंभेणं दोणि वि उत्तरे जोयणसए परिक्खेवेणं दो कोसे ऊसिए जलंताओ सव्ववइरामए अच्छे' मेने। आायाभ અને વિષ્ણુલ ૬૪ ચેાજન જેટલેા છે તેમજ ૨૦૨ ચેાજન જેટલેા એના પરિક્ષેપ છે. એ પાણી ઉપર બે ગાઉ સુધી ઉપર ઉઠેલ છે. એ દ્વીપ સર્વાત્મના રત્નમય છે અને सर्वथा निर्भक्ष छे. 'सेयं तमेव वेइयावणसंडे भूमिभाग भवणसयणिज्जइट्ठो भाणियव्वो' ગંગા દ્વીપ પ્રકરણમાં જેવી પાવરવેદિકા, વનખંડ, ભૂમિભાગ, ભવન, શયનીય અને ત્યાં તેમના નામ વિષે જે કારણેા સ્પષ્ટ કરવામાં આવેલાં છે તેવુ જ સર્વાં કથન અહીં' પણુ प्रहरणानुसार लगी सेवु' लेर्धये. 'तस्स णं सीओअप्पवायकुडस्स उत्तरिल्लेणं तोरणेणं सीओआ महाई पढा समाणी देवकुरु एज्जमाणा २ चित्त विचित्त कूडे पव्त्रए निसट देवकुरु सूर सुलभ विज्जुपभदद्दे य दुहां विभयमाणी २ चउरासीए सलिला सहस्सेहि आपु
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy